A 1092-15(2) Saptabuddhastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1092/15
Title: Saptabuddhastotra
Dimensions: 25.1 x 8.5 cm x 78 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 6/2034
Remarks:


Reel No. A 1092-15

MTM Inventory No. 91502, 91504

Title Saptabuddhastotra

Remarks 1. The text is ascribed to the Sugatāvadāna
2. This is the second part of a MTM which also contains the text Cikitsānidāna.

Subject Stotra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 25.1 x 8.5 cm

Folios 79

Lines per Folio 6

Foliation figures in the middle of the right-hand margin and the word śrī left-hand margin on the verso

Place of Deposit NAK

Accession No. 6/2034

Manuscript Features

This manuscript includes additionally Bhaiṣajyarājanāmadhāraṇī of two lines at the end of the text after colophon.

Excerpts

Beginning

❖ oṃ namaḥ śrīsaptabuddhabhyaḥ ||     ||

utpannā baṃdhumatvī nṛpati valakulayo vipaśvītināmnā
yasyāśītisaha(2)srāṇya maraṇa gurīnāyu..sīn prajānī ||
yenāvāptaṃ jinendraṃ daśavala balinā pāṭalāvṛkṣamūle,
ta vande (3) jñānarāsi praśasita karaśa kleśavaṃhni (!) jinendraṃ || 1 ||

baṃdhumati dhayāgu nagasa (!) taodhanahma rājāyā ku(4)lasa jarmma juyāo bijyākahma śrīvipaśvī nāma tathāga⟪.⟫tayā pārasa manukṣayā cayadola 80000 ā(5)yutā julo . velasa vipaśvī nāma tathāgata pātulivṛkṣa simāyā kośa tapasyā yānā jinendra pada lā(6)syaṃ daśavala pākṣa juyāo jñānayā rāsa jusyaṃ duḥkhagu misyānāo devamanuṣyayā guru juyāo bijyāka(1v1)hma śrīvipaśvī nāma tathāgata namaskāra yānā || 1 || (fols.1r1–1v1)

End

stutvāvai saptabuddhāṃ sakalamupa(5)vātā nupta saptārkabhāsā
maitreyaṃ cāṣṭamaṃmas tuṣitapuragataṃ bhāvitaṃ lokanāthaṃ
yat puṇyaṃ saṃprasutaṃ śubhata(6)raphaladaṃ dehināṃm eva sarva,
chitvā saṃkleśapāśa munayaduta parīnivṛtiṃ saṃprayāstuḥ || 9 ||

thva sapta buddha(5v1)yāta strotra yānā prabhāvana saṃsāra sahṛta juyāo sadā sarvva kāraṇa janma jarā mṛtyu juyagu thva sakala (2) jitaya yānāo saṃbuddha pada lāsyaṃ anuttara bodhijñāna lānāo maitrībodhisatva stuṣitābhuvanasa (3) lihā bijyāka julo || o || (fols. 5r4–5v3)

Colophon

iti sugatāvadānodhṛtaṃ saptabuddhastrotraṃ samāptaḥ || o || (fol. 5v3)

Additional text

oṃ namo(4) bhagavatva bhaiṣajye guru vaiduryyaprabharaṇa

rājāya tathāgatayā bhaite saṃmyaksaṃ buddhāya || tadyathā ||

oṃ bhaiṣajye 2 (5) mahābhaiṣajya subhaiṣajya svāhā || ۞ ||

iti bhaiṣajyerājanāmadhāraṇī samāpta || ۞ || śubhaṃsadā (fol. 5v3–5)

Microfilm Details

Reel No. A 1092/15

Date of Filming 02-04-1986

Exposures 85

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 78–82

Catalogued by JM/KT

Date 21-03-2005