A 1093-2(12) Chāyāpuruṣalakṣaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1093/2
Title: Chāyāpuruṣalakṣaṇa
Dimensions: 21 x 15.2 cm x 87 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 6/1946
Remarks: subject uncertain;


Reel No. A 1093-2 MTM Inventory No. 94610

Title Chāyāpuruṣalakṣaṇa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 15.0 cm

Folios 1

Lines per Folio 16

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1946L

Manuscript Features

Excerpts

Beginning

❖ śrīmanmahāgurucaraṇēbhyo namaḥ || ||

athātaḥ saṃpravakṣyāmi chāyāpuruṣalakṣaṇaṃ ||

(8) yena vijñānamātreṇa trikālajño bhaven naraḥ || 1 ||

kālo dṛḍhasthitaṣvāpi (!) yenopāyena lakṣyaye(9)t ||

taṃ vadāmi samāsena mayodiṣtaṃ śivāgame || 2 || (exp. 55b7–9)

End

ardhavarṣeṇa varṣeṇa kramād varṣadvayena vā ||

vināśo dakṣiṇe bāhau svabandhu mriyate dhru(5)vaṃ (!) || 11 ||

vāme bāhau tathā bhāryāṃ (!) vinaśyati na saṃśayaḥ ||

śiro dakṣIṇābāhubhyāṃ vināśe mṛ(6)tyum ādiśet || 12 ||

aśiromāsamaraṇaṃ vinājaṃgho dināni ṣaṭ ||

aṣṭabhiḥ skadhanāśena chāyā(7)luptena tatkṣaṇam || 13 || ||(exp. 56b4–7)

Colophon

iti chāyāpuruṣalakṣaṇaṃ || || (exp. 56b7)

Microfilm Details

Reel No. A 1093/2j

Date of Filming 02-04-1986

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks text on the exposures 55–56

Catalogued by MS/SG

Date 26-06-2006

Bibliography