A 1093-2(15) Garbhagītā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1093/2
Title: Nirvāṇayoga
Dimensions: 21 x 15.2 cm x 87 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 6/1946
Remarks: subject uncertain;

Reel No. A 1093-2

MTM Inventory No. 94613

Title Tattvasāragītā

Remarks An alternative title is Garbhagītā

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 15.0 cm

Binding Hole

Folios 8

Lines per Folio 15–17

Foliation figures in middle right-hand margins of the verso

Place of Deposit NAK

Accession No. 6/1946o

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

arjuna uvācaḥ (!) ||

garbhavāsajarāmṛtyuḥ kim arthaṃ bhramate narāḥ (!) ||
kim arthaṃ rahi(2)to janma kathaṃ kasya janārddana || 1 || (!)

śrībhagavān uvāca ||

mānavā mūḍhacāndhasya (!) saṃsāraviṣaba(3)ndhane ||
āsān (!) na tyajate caikāṃ jīvanan (!) dhanasantatim || 2 ||

arjuna uvāca ||

āsām (!) ekā jitaṃ (4) prāṇī saṃsāraviṣabandhane || (!)
kena karmmaprakāreṇa loke mucyanti bandhanāt || 3 || (fol. 53v1–4)

End

parabrahma paraṃ tattvaṃ yena dṛṣṭaṃ kadāpi hi ||
ātmatattvaṃ mahā(1)devaṃ yogatattvaṃ nirāmayam || 29 ||

yogatattvasya vijñāne yenātmā eva pūritam ||
sarvvajñaṃ (2) paramātmānam abījo yogino bhavet || 30 || (!) (exp. 67b16–68t2)

Colophon

iti śrīkṛṣṇārjjunasaṃvāde tattvasāragītāyāṃ (3) nirvvāṇayogo nāmāṣṭamodhyāyaḥ garbhagītā samāptā ||    || (exp. 68t2–3)

Microfilm Details

Reel No. A 1093/2o

Date of Filming 02-04-1986

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks text on the exposures 59–67

Catalogued by MS/SG

Date 27-06-2006