A 1093-2(17) Rāmagītā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1093/2
Title:
Dimensions: 21 x 15.2 cm x 87 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects:
Date:
Acc No.: NAK 6/1946
Remarks:

Reel No. A 1093-2

MTM Inventory No. 94615

Title Rāmagītā

Remarks Adhyātmarāmāyaṇa uttarakāṇḍa

Author

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 15.0 cm

Binding Hole

Folios 3

Lines per Folio 16–17

Foliation figures in the middle right-hand margin of the verso

Scribe Raṇavīkrama Śāha

Place of Deposit NAK

Accession No. 6/1946q

Manuscript Features

After the colophon are available few stanzas of the janakaśukasaṃvāda.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

tato jaganmaṃgalamaṃgalātmanā
vidhāya rāmāyaṇakirttim uttamāṃ ||
cacāra pūrvācari(2)taṃ raghūttamo
rājarṣivaryair abhisevitaṃ yathā || 1 ||

saumitriṇā pṛṣṭa udārabuddhinā
rāmaḥ kathāḥ prāha purātanīḥ (3) śubhāḥ ||
rājñaḥ pramattasya nṛgasya śāpato
dvijasya tiryakttvam athāha rāghavaḥ || 2 || (fol. 73v1–3)

End

vijñānam etad a(3)khilaṃ śrutisāram ekaṃ
vedāṃta vedyacaraṇena mayaiva gītaṃ ||
yaḥ śraddhayā paripaṭhed gurubha(4)ktiyukto
madrūpam eti yadi madvacaneṣu bhaktiḥ || 62 || (fol. 75v2–4)

Colophon

|| iti śrīmad adhyātmarā(5)māyaṇe umāmaheśvarasaṃvāde uttarakāṇde śrīrāmagītānāma paṃcamaḥ sargaḥ || (6) bābusāheva śrīraṇavīkramaśāhakākṣara hun | parārthakārya līkhitaṃ (!) śubham || (fol. 75v4–6)

Microfilm Details

Reel No. A 1093/2q

Date of Filming 02-04-1986

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks text on the exposures 80–97, two expos. of exp.80,

Catalogued by MS/SG

Date 27-06-2006