A 1093-2(7) Gītāsāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1093/2
Title: Gītāsāra
Dimensions: 21 x 15.2 cm x 87 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/1946
Remarks:


Reel No. A 1093-2 MTM Inventory No. 94606

Title Gītāsāra

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 15.0 cm

Folios 4

Lines per Folio 14

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1946g

Manuscript Features

Excerpts

Beginning

|| oṃ namo bhagavate vāsudevāya || ||

śrībhagavān uvāca ||

om ity ekākṣaraṃ brahma viṣnurudrāṛṣayaḥ śvetaāmapītapi[[śaṃ]]ga⟪la⟫(1)nīlalohitakanakavarṇadevatā gāyatrīitiṣṭub anuṣṭub chaṃdāṃsi āhavanīya gārha(2)spatya dakṣIṇāgnayaḥ sthānāni ṛgyajusāmatatvaṃ (!) akāraḥ śaktiḥ ukāro bījaṃ makāraṃ kī(3)lakaṃ śrīmahāviṣnuprītyarthaṃ oṃkāramantro jape viniyogaḥ || (fol. 36, exp. 42t13–42b3)

End

sarvaśāstramayī gītā sarvadharmamayo manuḥ ||

sarvatīthamayī gaṃgā (8) sarvadevamayo hariḥ || 80 ||

pādaṃ vā py ardhapādaṃ vā ślokaṃ ślokārdham eva ca ||

nityaṃ dhārayate(9)vipraḥ sa mokṣaṃm adhigac[c]hati || 81 ||

pūjākoṭisamaṃ stotraṃ stotrakoṭisamo japaḥ ||

japa(10)koṭisamaṃ dhyānaṃ dhyānakoṭisamo layaḥ || 82 || || (exp. 42b7–10)

Colophon

iti śrībhagavat (!) gītāsūpanī(11)ṣatsu (!) brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde śatasāhasrasaṃhitāyāṃ śrīma(12)hābhārate bhīṣṃaparvaṇi gītāsāraṃ samāptaṃ || ❁ || (exp. 45b10–12)

Microfilm Details

Reel No. A 1093/2

Date of Filming 02-04-1986

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks text on the expos. 42–45

Catalogued by MS/SG

Date 26-06-2006

Bibliography