A 1093-5 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1093/5
Title: Bhagavadgītā
Dimensions: 14.5 x 8.1 cm x 122 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: VS 1900
Acc No.: NAK 6/1912
Remarks:


Reel No. A 1093-5 Inventory No. 91251

Title Bhagavadgītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 14.5 x 8.1 cm

Folios 124

Lines per Folio 6

Foliation figures on the upper left-hand margin of the verso

Date of Copying SAM 1900

Place of Deposit NAK

Accession No. 6/1912

Manuscript Features

On the exposure 125 are available tow stanzas.

pataṅgamātaṅgakuraṅgabhṛṅga-

mīnā hatāḥ paṃcabhir eva paṃcaḥ (!)

ekaḥ pramādī sa kathaṃ na hanyate

yas sevate paṃcabhir eva paṃcaḥ (!) 1

dehasthumāṃsarudhirehamatiṃ tyajāśu

jāyāsutādiṣu sadā mamatāṃ vimuṃca

paśyāniśaṃ jagad idaṃ kṣaṇabhaṅguraṃ ca

vairāgarāgarasiko bhava bhaktiniṣṭhaḥ 1

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

oṃ asya śrībhagava(2)dgītāmālāmaṃtrasya || śrībhagavān vedavyāsaṛṣiḥ (3) anuṣṭup chaṃdaḥ śrīkṛṣṇaḥ paramātmādevatā || a(4)śocyā nanvaśocastvaṃ prajñāvādāṃś ca bhāṣase iti bī(5)jaṃ || sarvadharmān parityajya mām ekaṃ śaraṇaṃ vraja iti (6) śaktiḥ ||

ahaṃ tvāṃ sarva pāpebhyo māokṣayiṣyāmi mā (1) śucaḥ (!) iti kīlakaṃ ||

(fol. 1r1–6,1v1)

End

tac ca saṃsmṛtya saṃsmṛ(3)tya rūpam atyadbhutaṃ hareḥ ||

vismayo me mahārājan (4) hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛ(5)ṣṇo yatra pārtho dhanurdhaḥ ||

tatra śrīr vijayo bhūti(6)r dhruvānītir matir mama || 78 || (fol. 124r2–6)

Colophon

iti śrībhagavatgī(1)tāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrī(2)kṣṛṇārjunasaṃvāde mokṣayogonāmāṣṭādaśo(3)dhyāyaḥ || 18 || samāptoyaṃ śrībhagavadgītāśā(4)stram || śrīśubham astu sarvajagatām || (5) tat sat saṃvat || 1900 || caitra śruti(6)vatadaṃśāṃ (!) śubham || (fol. 124r6 &124v1–6)

Microfilm Details

Reel No. A 1093/5

Date of Filming 02-04-1986

Exposures 128

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3,

Catalogued by MS/SG

Date 27-06-2006

Bibliography