A 1094-6 Śaktivāda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1094/6
Title: Śaktivāda
Dimensions: 32.7 x 12.6 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date: VS 1940
Acc No.: NAK 6/1800
Remarks:


Reel No. A 1904/6

Inventory No. 101254

Title Śaktivāda and Śaktivādavivaraṇamaṃjūṣā

Remarks

Author Gadādhara Bhaṭṭācārya and Kṛṣṇa Bhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 33.7 x 12.6 cm

Binding Hole(s)

Folios 51

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śa. vā. and in the lower right-hand margin under word rāma , while in the upper right-hand margin is written the abbreviation kṛ. ṭī.; fols. 54, 60 and 61 have no folio number in the lower right-hand margin.

Scribe

Date of Copying SAM (VS) 1940

Place of Copying Vārāṇasī

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1800

Manuscript Features

Fols. 13–30, 32 and 32–63 are available.

The folio number 31 is not assigned, while the number 32 is assigned twice; the text is continuous.

The root text is written in the middle of folios, and the commentary is written above and below it.

The MS is written in neat, highly legible handwriting.

At the end of the colophon, the scribe, writing in Hindi, gives the place and date of copying and reveals that the copy is based on a printed version produced by his brother, the name and location of whose press are given.

Fol. 50 is out of focus.

On exp. 59 (the second last exposure) is written:

iti maṃjūṣāṭīkāsahitaśaktivādaḥ samāptaḥ

There are two exposures of fols. 20v–21r, 32v–33r (= *31v–*32r), 53v–54r, 47v–48r, 49v–50r and 59v–60r.

Excerpts

«Beginning of the root text»


-///yatāmātraṃ ca vastumātra eveti kathaṃ ghaṭapadaśaktir ghaṭatvāditriṣv eveti niyama iti ced īśvarecchāyās tatpadajanyaśābdabodhaviṣayatāprayojakaḥ (5) saṃbaṃdha eva tatra tatpadaśaktir iti vyapadeśaniyāmakaḥ || ghaṭapadād ghaṭo boddhavya ity etādṛśecchāyāṃ ca ghaṭatvāvacchede na bodhaviṣayatvam avagāhamānā(6)yāṃ samavāyāvacchinnaṃ bodhaviṣayatāvacchedakatvaṃ ghaṭatve samavāye na ghaṭatvāvacchedyatvaṃ vā bodhaviṣayatāyāṃ saṃsargamaryādayā bhāsate (fol. 13r4–6)


«Beginning of the commentary»

-///vastumātra iti lakṣyāṇāṃ vācyatvāpattisūcakaṃ samavāyeneti || ghaṭo ghaṭapadajanyabodhaviṣayatāvān bhavatv ity ākārakasaṃkete ghaṭatvāvacchinne prakāro bhavati (2) ghaṭapadajanyaśābdabodhaviṣayatve dharmai (!) pārataṃtryeṇa ghaṭatvasyāpi samavāyasaṃbaṃdhāvacchinnāvacchedakatānirūpakatvātmakatvāvacchinnatvasaṃbaṃdhena bhānam aṃgīkā(3)ryam ity arthaḥ (fol. 13r1–3)


«End of the root text»


tatsambandhena (7) tatprakārakajñāne śaktigrahasyaiva tādṛśabodhahetutvam iti vācyānaṃtarbhāvasya samavāyasādhāraṇasaṃbaṃdhāṃtarabhānaprayojakatvāsaṃ(8)bhavād iti kṛtaṃ pallavitena || ❁ || (fol. 63r6–8)


«End of the commentary text»

aśaṃkāyā evāśuddhattvāc ca paryāyatābhramasya paśupadaṃ lomatvaśaktam ity ākārakatayā lomamukhyaviśe(2)ṣyakaśābdabodhe vādhakābhāvād iti || || (fol. 63r1–2)


«Colophon of the root text:»


iti śrīgadādharabhaṭṭācāryaviracitaḥ śaktivādaḥ samāptaḥ || ❁ || || (fol. 63r8)


«Colophon of the commentary»


iti śrīraṃganāthasūrisūnunārāyaṇānujakṛṣṇabhaṭṭaviracitaṃ śaktivādavivaraṇaṃ saṃpūrṇaṃ || |

(3) vārāṇasīprasādasya niyogena prayatnataḥ kāśīsaṃskṛtamudrāyām aṃkito yaṃ śilākṣaraiḥ || 1 || ❁ ||

śrīkāśījī me (!) mahallehaudakaṭorā meṃ (9) śrīyutabābū vārāṇasīprasādajī ke makāna meṃ kāśīsaṃskṛtamudrāyaṃtra meṃ chapī jinko lenā ho ya una ko isa kārya ke sampādaka śrībābu vārāṇasī pra(10)sādajī ke pāsa yāka caurī galī meṃ bhāī pratāpasiṃhajī ke dukāna para milaigī saṃvat 1940 phālguna su15 bhaumavāra || śubhaṃ bhavatu sarvadā (fol. 63r2-3&63r9–10)

Microfilm Details

Reel No. A 1094/6

Date of Filming 06-04-1986

Exposures 60

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RK

Date 22-05-2007

Bibliography