A 11-2 Viṣṇupurāṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 11/2
Title: Viṣṇupurāṇa
Dimensions: 34 x 5.5 cm x 367 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/30
Remarks:

Reel No. A 11-2

Inventory No. 87886

Title Viṣṇupurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 34 x 5.5 cm

Binding Hole 1 in the centre

Folios 367

Lines per Folio 5

Foliation figures in the left margin of the verso with śrī

Place of Deposit NAK

Accession No. 4-30

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

jitan te puṇḍarīkākṣa namaste viśvabhāvana |

namaste stu hṛṣīkeśa mahāpuruṣapūrvvaja ||

sadakṣaraṃ brahma ya iśvaraḥ (!) pumān guṇormmisṛṣṭisthitikālasaṃlayaḥ |

pra〇dhānabuddhyādijagatprapañcasūḥ sa no stu viṣṇur mmatibhūtimuktidaḥ ||

praṇamya viṣṇuṃ viśveśaṃ brahmādīn praṇipatya ca |

guruṃ〇 praṇamya vakṣyāmi purāṇaṃ vedasammitaṃ ||

itihāsapurāṇajñaṃ vedavedāṅgapāragam |

dharmmaśāstrārthatatvajñaṃ vasiṣṭhatanayātma〇jam |

parāśara (!) sukhāsīnam ṛṣīṃ munivarottama (!) |

maitreyaḥ paripaṃpraccha (!) praṇipatyābhivādya ca || (fol. 1v1–5)

End

tasyaiva yo guṇabhug bahudhaikaca (!)

śuddho py aśuddha iva mūrttivibhāgabhedaḥ |

jñānvitaḥ sakalatatvavibhūtikarttā

tasmai nato smi puruṣāya sadāvyayāya ||

jñānapravṛttiniyamaikyamayāya puṃso

bhogapradānaḥ(!)〇paṭave triguṇātmakāya |

avyākṛtāya bhavabhāvanakāraṇāya

vande svarūpam abhayāya sadājanāya(!) ||

vyomānilāgnijalabhūracanāmayāya

śabdādibhogyaviṣayopana(!)kṣamāya |

puṃsaḥ samastakaraṇair upakārakāya

vyaktāya sūkṣmavimalā (!) sadā nato ’smi ||

iti vividham ajasya (!) rūpaṃ

prakṛtiparātmamayaṃ sanātanasya |

praviśatu bhagavān aśeṣapuṃsāṃ

harir apajanmajarādikāṃ sa siddhim ||

iti śrīviṣṇupurāṇe ṣaṣṭho ’ṅśaḥ samāptaḥ || 〇 || śrīviṣṇupurāṇe likhitaṃ || || || || || (fol. 368r2–v2)

With a later hand in Nagari:

saṃvat 953 miti bhādrababadi 15 roja 5 śubha (fol. 368v3)

Microfilm Details

Reel No. A11/2

Exposures 371

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 09-09-2004