A 110-3 Gaṇḍavyūha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 110/3
Title: Gaṇḍavyūha
Dimensions: 39.5 x 15.5 cm x 291 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 5/75
Remarks:


Reel No. A 110-3

Inventory No.: 21409

Reel No.: A 110/3

Title Gaṇḍavyūha

Remarks an alternative title is Gaṇḍavyūhamahāyānasūtraratnarāja

Subject Bauddha Darśana

Language Sanskrit

Reference

Manuscript Details

Script Newari

Material

State complete

Size 39.5 x 15.0 cm

Folios 290

Lines per Folio 9

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin on the verso

gaṇḍa is written on the upper left-hand margin

Illustrations one picture of Buddha on the middle of fol. 1v

Scribe Tejadatta Vajrācāryya

Date of Copying SAM (NS) 972

Place of Copying Lalitpur

King

Place of Deposit NAK

Accession No. 5/75

Manuscript Features

There are two exposures of fols. 11v–12r, 58v–59r, 206v–207r, 210v–211r, 217v–218r, 221v–222r, 223v–225r, 283v–284r, 289 (one exposure of fol. 289 comes after fol. 250v)

The MS contains many scribal errors.

Excerpts

Beginning

❖ oṃ namaḥ śrīsarvabuddhabodhisatvebhyaḥ || ❁ || gaṇḍavyūhama※hārṇṇavastotre ninādibhojinasūtānāṃ varṣammaṇḍalabhāgara nāmnā vyūhādikaṃ proktaṃ || sūgata samādhya vaitaraṇāciṃtyabuddhavi※darśanaṃ caiva || dhīmat saṃdyāgamanaṃ śrāvakaviṣayānugamanaṃ ca || stutimedyācintyamahadbuddhotpādaprakāśakaṃ sudhiyāṃ || saddharmaratna※sāgarasamaṃtabhadrāthanideśaṃ || sa vai tathāgatasuracirasamādhisāgaraparaṃparo vagasāj jinasutasamādhisāgaraparaṃparā※ś cānugantavyāḥ || iti sugatasamadhigatair vimokṣasāgare paraṃparābhiś ca sugatātmajena sudhiyāmaṃjuśrīnāmadheyena || ni※rdi .. tāsugatānāṃ vyūham aciṃtyaṃ tathā jinasutānāṃ || vikrīḍitair acimtyais taraṃti yasyānubhāvena || (fol. 1v1–6)

End

idam avocad bhagavāṃ nāttamanā sudhanaḥ | śreṣṭhidānaste ca bodhisatvā āryyamañjuśrīpūrvaṃgamās te ca bhikṣava āryyamaṃjuśrīparipācitās te || ❁ || āryyamaitreyapūrvvaṅgamāḥ sarvvabhadrakalpikā bodhisatvās te cāryyasamantabhadrabodhisatvapramukhāḥ yauvarājyābhiṣiktāḥ paramāṇurajaḥ samābodhisatvā nānālokadhātusannipatitās te cāryyaśāriputramaudgalyāya tenapramukhāḥ sā ca sarvāvatī parṣatsu devamānuṣāsuragandharvvaś ca loko bhagavataḥ samantabhadrasya bodhisatvasya bhāṣitam abhyanandann iti || ❖ || āryyagaṇḍavyūhātmahādharmmaparyyāyād yathālabdhaḥ sudhanakalyāṇamitraparyyupāsitacaryyekadeśaāryyagaṇḍavyūho mahāyānasutraratnarājaḥ samāptaḥ || ❖ || ❖ || ye dharmmāhetu prabhavāhetus teṣāṃ tathāgataḥ jyevadat teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ || ❁ ||

gaṇḍavyūhaṃ vilikhyedaṃ yatpuṇyaṃ samupārji || ❖ || taṃ |

tasyaiva gaṇḍavyūhasya jagat teṣān tu bhājanaṃ || ❁ ||

śubha || ❖ || ❁ || (fols. 288v7–289r4)

Colophon

❖ svasti śrīgirirājacakracūḍāmaṇi naranārāyaṇetyādivividhavirudāvalīvirājamānaḥ || ❁ ||

mānonnatamahimaṇḍalanepāleśvara narapatisahasrasaṃsevyamānacaraṇakamalavividhyandanī ramaṇi hemapadmarāgavajravaidūryyamuktāratnaḥ samūhasamau kṛtayakṣādhīpavibhavavidyādharasahasroṅgiyamānakīrttisarvāṅgasundaraśrīmahārājādhirājaḥ, śrī 3 surendravikramasāha samarajaṅ, mahāsamaravijayīvijayarājye || ❖ || deyadharmmo ʼyaṃ pravaramahāyānayāyina paramadhāmike dharmātmā śākyabhikṣubhājuvīrapramukhādi sagaṇānāṃ yadatra puṇya tadbhave tvācāryopādhyāya mātāpitṛpūrvaṅgama kṛtvā sakalasatvarāśīnāmanūttarajñānaphalaṃ prāptayon tu || ❁ ||

bhāṣā śubhaṃ samvat 972 miti māghamāse śuklapakṣe daśamyāṃ tithau kirttikāprarohinīnakṣatre, śaniścaravasare || ❖ || ya taddine dānapatinepāladeśe kāntipuramahānagare, bhāskaradevasaskarita ke[śa]vacandrakṛtapārāvatamahāvihāramāricidevyā caraṇasevaka āockacchenāmāgṛhavāsita śākyabhikṣu bhājuvīrabhrātṛcandravīra, bhājuvīrkasya bhāryāṃ ratnamati tasya prathamaputra harṣavīra, dūtiyaputra lakṣmivīra, tṛtiyaputra śukhabhāja || candravīrkasya bhāryyā, mayajumati tasya putra tadhidhana, thuti samūhajasyaṃ conāvelasa, śrīmātā jñānamati māmayāta bhīmaratha sathasyaṃ karmakhanakāo jātrāyāṅā dina julo || thu śu dina saṃlācakaṃ, śrī 3 gaṇḍavyūhaihā dina cakhandapostaka cocakaṃ pratidina julo śubha || thva teyā puṇyayā prabhāvena iha loka śukhasaṃpati, paraloka mokṣagatir anuttaraphalaprāptayati saptapuruṣāṃ saptaratnaṃ vṛddhir astu ||

prajñāpāramitā namāmi satataṃ gandhādivyūhaṃ

daśabhūmīkaṃ ca samādhirājasahitaṃ laṃkāvatārābhidhaṃ

sadharmāvuluhaṃ saguhyasamiti saudaryavistālikaṃ

śrīsauvarṇṇaprabhābhidhañ ca sīrasī dharmārthamuktipradāṃ || 1 ||

likhitaṃ lalitāpuramahānagare śrīmānadevasaskārita cakramahāvihārāvasthitavajrācāryya śrītejadattena saṃpūrṇṇa likhitaṃ śubhaṃ || ❖ || ❁ || (fol. 289r5–289v8)

Microfilm Details

Reel No. A 110/3

Exposures 304

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 27-02-2009

Bibliography