A 1103-2(5) Durgāstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1103/2
Title: Durgāstavarāja
Dimensions: 23.9 x 9.8 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1857
Acc No.: NAK 6/2054
Remarks:

Reel No. A 1103/2e

Title Durgāstotra

Remarks assigned to the Brahmavaivartapurāṇa

Subject Stotra

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.9 x 9.8 cm

Binding Hole

Folios 3

Lines per Folio 13 and 16

Foliation numerals in the upper left and lower right margins of the verso

Date of Copying Samvat 1865 and śāke 1730 āśvinasudi 12 roja 7

Place of Deposit NAK

Accession No. 6-2054

Manuscript Features

The folios are in disorder and the second folio is lost.

The manuscript contains 6 texts and several(?) prakīrṇapattrāṇi:

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śṛṇu vakṣyāmi bhūpendra stotraṃ yad paramādbhutaṃ ||
sarvavighnavināśārthaṃm(!) īha(!) śāpanikṛṃtanam || 1 ||
raṇa(gra)[[ste]]na hariṇā śaṃkareṇa purā kṛtaṃ ||
nārāya[ṇo]padeśena preritena ca brahmaṇā || 2 ||
śatrugrastaṃ śivaṃ dṛṣṭvā sa brahmāṇam uvāca ha ||
uvāca śaṃkaraṃ brahmā rathasthaṃ patitaṃ raṇe || 3 ||
suraśaṃkaraśāṃtyarthaṃ durgāṃ durgatināśinīṃ ||
mūlaprakṛtim ādysaṃtāṃ stauhi brahmasvarūpiṇīṃ || 4 || (fol.1v1-3)

End

rājeṃdra tvaṃ gokuleṣu kṛṣṇabhaktiṃ sudurlabhāṃ ||
ta///(tvaṃ cāpi) parato mahatvaṃ siddham eva ca || 86 ||
varaṃ dattvā yayau durgā saṃbhāṣya śaṃbhunā saha ||
jagmur devāś ca munayaḥ stutvā ca naṃdanaṃdanam || 87 ||
uvāca nandaṃ śrīkṛṣṇo vraja naṃda(ja)nānvitaḥ(!) ||
prahṛṣṭaṃ tyaktamohaṃ ca bodhena durllabhena ca || 88 || (fol. 3r4-6)

Colophon

iti śrībrahmavaivarte śrīdurgāyāḥ stavarājaḥ saṃpūrṇaḥ || śrīdurgāya namaḥ || (sādhvidaṃ) pustakaṃ śubham śrīśāke 1730 saṃvat 1865 sāla śāśvinasudi 12 roja 7 śubham 6 6 6 6 6 6 (fol. 3r6-7)

Microfilm Details

Reel No. A 1103/2

Date of Filming 04-06-1986

Used Copy Kathmandu

Type of Film negative

Catalogued by Aish

Date 22-03-2004