A 1103-24(2) Pīnāsakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1103/24
Title: Pīnāsakathā
Dimensions: 28.5 x 18.2 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Kathā
Date: VS 1887
Acc No.: NAK 6/1822
Remarks:


Reel No. A 1103-24

Inventory No.: 93551

Title Pīnāsakathā

Subject Karmakāṇḍa

Language Nepali

Manuscript Details

Script Devanagari

Material Paper

State complete and undamaged

Size 28.5 x1 8.2 cm

Folios 2

Lines per Folio 18

Foliation Top margin of verso side

Scribe Raṅgalālapaṇḍita

Date of Copying Śa 1771

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1822

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha pināsakathāhā(!) liṣyateḥ(!)|| ||

yaka pura pāṭana bhanyāko nagara rahecha tehi saharamā yaka anirudra nāu garyāko pāṃḍe rahecha teśle yeka dina gāi cahrāi lyayecha ra āphu gharakā piḍīmā basecha gāi bārimā cahrāuna lāyecha, kati gāi bhaiṃsi ghara juṭḥānamā gāile juṭḥā patari ṣādā juṭḥāṃmā sarpale ghara banāi phula pārirāṣyāko rahecha gāile pāta ṣādā sarpa sarpinīkā pula phuṭecha ḍherai berapachi sarpasarpinī āphanā gharamā āyera herdā ghara bhatkyāko phula phuṭyāko deṣecha ra baḍo risa mānera

sarpathāi(!) sarpinile vinti garin he svāmi yesa mānubāle hāmrā māhā duḥṣa pāryo yeka saṃtānako nāsa garyo, dośro ghara bhatkāyo hāmrā nāsai yeśle garyo tyo anirudra pāṃḍelāi ḍasera mānyā ho bhani sarpinile sarpathāi viṃti gardā sarpa bhaṃcha he nāginī hāmrā das āṭhajiuko teśle gāi hālidiyo ra māryā ta teślāi na māruṃ teskā gāikā thunāmā jāi viṣa chāḍauṃ tava teskā gāiko duda jasle ṣālā ti sabailāī pināsa holā ra ti sabai marnan vā hādeṣi hāmrā ṣusa bhayākā ṭhāumā ghara banāi basauṃlā bhani matalapa ṭhaharāyā ra gāikā thunamā jāi viṣa chāḍyā

(fol. 37r1-37v7)

End

āphanā santānako nāsa huṃdā sabai jātalāi risa uṭhto rahecha ra teskāraṇale gāikā thunāmāhā viṣa chāḍyā thiu āja hāmrā jiyamā paryo tā muṣetā pināsa kasailāi havaina, teti gardāgardai kasailāi pināsa bhaigayo bhanyā pachi [[yo]] kathāhā sunāidiyā pināsko doholohoi jālā sāchi anirudra pāṃḍe sāchi jasu caṃḍāl sāchi bālagaṃgā nadi sāchi kyāmunāko ruṣa, dharma sāchi pināsa adhāhāko doholo doholo, doholo bhayo śubham || ||

yo kathāhā śunāunyālāi dahi cihurā dinu ra niko huncha śubham || || || ||

(fol. 38r16-38v10)

Colophon

śrīśāke 1771 liṣitaṃ kathāhā pustakaṃ raṃgalāla paṃḍit haste śubham (fol. 38v11-12)

Microfilm Details

Reel No. A 1103/24

Date of Filming 05-06-086

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks The 37th folio is filmed double.

Catalogued by Aish

Date 15-04-2004

Bibliography