A 1105-1 Nirṇayasindhu

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1105/1
Title: Nirṇayasindhu
Dimensions: 26.2 x 12 cm x 136 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: VS 1857
Acc No.: NAK 6/645
Remarks:


Reel No. A 1105/1

Inventory No. 98791

Title Nirṇayasindhu

Remarks

Author Kamalākara Bhaṭṭa

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State incomplete

Size 26.2 x 12.0 cm

Binding Hole(s)

Folios 136

Lines per Folio 9–10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ni. siṃ. and in the lower right-hand margin on the top of abbreviation pa. 2

Scribe

Date of Copying VS 1857

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/645

Manuscript Features

The MS contains the text from the beginning of the work to the end of the second pariccheda.

On fol. 1r is written: śriguruprohit govindarājko nirṇayasindhu

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

avighnam astu ||

kāruṇye(!)kaniketaṃ rāmaṃ sītālatāyutaṃ ||

viśvāmitrānvavāyavratatisamālaṃbaśākhinaṃ vaṃde || 1 ||

lakṣmīsahāyaṃ kalpaddatala(!) raṃjitagokulaṃ |

barhāpīḍaṃ ghanaśyāmaṃ mahaḥ kiṃcid upāsmahe || 2 ||

vedārthadharmarakṣāyai māyāmānuṣrūpiṇaṃ ||

pitāmahahariṃ vaṃde bhaṭṭanārāyaṇāhvayaṃ || 3 ||

yatpādasaṃsmṛtiḥ sarvamaṃgalapratibhūr matā |

tān bhaṭṭarāmakṛṣṇākhyān śrītātacaraṇān numaḥ || 4 || (fol. 1v1–5)


End

evaṃ nirūpitam idaṃ gahanaṃ tu kāla-

tattvaṃ vicārya vacanaiś ca nayaiś ca samyak ||

tad doṣadṛṣṭim apahāya vivecanīyaṃ

vidvadbhir ity avirataṃ praṇatosmi teṣu ||

mayā sad vāsad vā yad iha gaditaṃ maṃdamatinā

kim ete chukyaṃ (!) vādhyavasitum api svalpamatinā ||

tad evaṃ yat kiṃcid gaditam iha vikhyātamahimā

pratāpo yaṃ sarvo vikasati tu pitroś caraṇayoḥ ||

yo maṣṭhataṃtragahanārṇavakarṇadhāraḥ

śāstrāṃtareṣu nikhileṣv api marmabhettā ||

yo tra śramaḥ kila kṛtaḥ kamalākareṇa

prīto munāstu sukṛtī budharāmakṛṣṇaḥ || 1 || ❖ || ❖ || (fol. 143r8–v4)


Colophon

iti śrīnārāyaṇabhaṭṭasūrisūnurāmakṛṣṇabhaṭṭasū(!)tabhaṭṭakamalākarakṛte nirṇayasiṃdhau saṃvatsarakṛtyaṃ nāma dvitīyapari[c]chedaḥ samāptaḥ || ❖ || 2 || || śrī || ❖ || saṃvat 1857 mi. pauṣakṛṣṇadvitīyābṛhaspativāsarasūryodayāt ghaṭikācaturthasamaye idaṃ graṃthaḥ samāptaḥ || śrī || śrī śubham astu sarvajagatāṃ || śrīdhmāya namaḥ || ❖ || ❖ || ❖ || ❖ || ❖ || ❖ || (fol. 143v4–8)

Microfilm Details

Reel No. A 1105/1

Date of Filming 09-06-1986

Exposures 153

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 18-08-2011

Bibliography