A 1105-5 Śāntisāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1105/5
Title: Śāntisāra
Dimensions: 24.5 x 8.8 cm x 353 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 946
Acc No.: NAK 6/1826
Remarks:


Reel No. A 1105/5

Inventory No. 101668

Title Śāntisāra

Remarks

Author Dinakara Bhaṭṭa

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State incomplete

Size 30.5 x 15.3 cm

Binding Hole(s)

Folios 350

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation saṃ. sā. and in the lower right-hand margin under the word rāma

Scribe Siddhirājānandopādhyāya Śarmman

Date of Copying NS 946

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1827

Manuscript Features

The available folios are: 1–9, 11–345 and 1–6 (of the second foliation).

In the last six folios there is patrāṅka (table of contents).

On the front cover leaf there is written: ❖ naipāla saṃvat 946 āśvinakṛṣṇayā 12 rātri sapahala 3 bhūmikaṃya jula china dikanaṃ hānaṃ pataka 3 voka jula hākanaṃ sutha saṃvoka jula hākanaṃ vaha ni saṃ .. .. voka hākanaṃ sani kuhnu pahala [[rātriyā ]] 3 hākanaṃ voka thu prakāraka voka thvahnu yanakaṃ || vyākanaṃ palaka 11 lokana dhāka ||


Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya || ||

śrīrāmakṛṣṇapitaraṃ natvā sāmbāṃ sadā śivaṃ rāmaṃ |

dinakaraśarmmā tanute śāntikasāraṃ sukha(!)ya vibudhānāṃ ||

graṃthe ʼsmin śāntisārākhye ye mayārthā nirūpitāḥ |

teṣām ādau subodhāya kriyate nukramaḥ sphuṭaḥ ||

kathitāyutahomotra lakṣahomas tataḥ param |

koṭihomas tasya coktā bhedāḥ śatamakhādayaḥ ||

ādityādigrahāṇāṃ ca pratyekaṃ śāntayas tataḥ |

śanistutir ggrahasnānagrahayoge ca śāntikaṃ ||

vivāhādau guroḥ śāntiḥ pratiśukrodiśāntayaḥ ||

viruddhagrahaśāntiś ca śāntir vaināyakī tataḥ ||

mahārudrādividhayaḥ tathā rudrābhiṣecanaṃ |

tvaritasyātha rudrasya vidhānaṃ samudīritaṃ || (fol. 1r1–6)


End

śākhocchrayaṃ tathā kāryyaṃ chatraśvatapatākikaṃ |

evaṃ samucchraye śākhāḥ sarvvadvāreṣu buddhimān ||

pūjitvā haraṃ durggāṃ grahān mātṛn vināyakān |

prāsādoktavidhānena valiṃ datvā puraṃ kuru || ||

śrīrāmeśvarasūrisūnutadabhūd yo bhaṭṭanārāyaṇaḥ

kṣoṇīpaṇḍitamānakhaṇḍanajayī śrīrāmakṛṣṇas tataḥ ||

mīmāṃsānapatatvavid dinakaras tasmād abhūt tatkṛtiḥ

seyaṃ śāntikatantrasāraviṣayārāmāya dadyāt mudaṃ || || (fol. 345r1–5)


Colophon

iti śrīrāmeśvarabhaṭṭasūnuśrīmannārāyaṇabhaṭṭasutaśrīmadrāmakṛṣṇabhaṭṭātmajaśrī¬dinakarabhaṭṭakṛtaśāntisāraḥ samāptaḥ || || naipālasaṃvatsara 946 bhādrapadaśukladasa(!)mi(!) pūrva[[ṣāḍhā]]phālguṇinakṣatre saubhanayoge somavāre taddine śrīsiddhirājānandopā[[dhyā]]ya sa(!)rmmaṇā likhitaṃ pustakaṃ || śubhaṃ || (fol. 345r6–v2)

Microfilm Details

Reel No. A 1105/5

Date of Filming 09-06-1986

Exposures 373

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 24-08-2011

Bibliography