A 1105-7 Siddhāntakaumudī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1105/7
Title: Siddhāntakaumudī
Dimensions: 28.1 x 10.6 cm x 97 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 6/779
Remarks:


Reel No. A 1105/7

Inventory No. 102305

Title Siddhāntakaumudῑ

Remarks

Author Bhaṭṭoji Dīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State incomplete

Size 28.1 x 10.6 cm

Binding Hole(s)

Folios 91

Lines per Folio 9–10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation si. kau. kṛ./si. kau. ta. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/779

Manuscript Features

The available folios are: 1–4, 13–48, 152–175, 177–194, 1–9.

Folio number restarts in each chapter.

The MS contains the text from the kṛdanta and uṇādi chapters in fols. 1–4 and 13–48; from taddhita chapter in fols. 152–175 and 177–194; and from svara chapter in fols. 1–9.

Marginal notes are written in many folios.


Excerpts

Beginning

śrīgaṇeśāya namaḥ

dhātoḥ

ātṛtīyādhyāyasamāpter adhikāro yam ||

tatropapadaṃ saptamīsthaṃ |

kṛd atiṅ

vā sarūpo [ʼ]striyām |

paribhāṣeyaṃ asmin dhātvadhikāre ʼsarūpo ʼpavādapratyaya utsargasya bādhako vā syāt stryadhikāroktaṃ vinā | (fol. 1v1–3)


End

samāsasya

aṃta udāttaḥ | yajñaśriyaṃ | bahuvrīhau prakṛtyā pūrvaṃ padaṃ udāttasvaritayogi pūrvapadaṃ prakṛtyā syāt satyaś citraśravastamaḥ | udāttetyādi kiṃ | sarvānudātte pūrvapade samāsāṃtodāttatvam eva yathā syāt samapādaḥ |

tatpuruṣe tulyārthatṛtīyāsaptamy upamānāvyayadvitīyākṛtyāḥ

saptaite pūrvapadabhūtās tatpuruṣe prakṛtyā | tulyaśvetaḥ kṛtyatulyākhyā ajāty eti tatpuruṣaḥ | kiriṇā kāṇaḥ patayan maṃdayatsakhaṃ | maṃdayati mādake iṃdre sakheti saptamītatpuruṣaḥ śastrī śyāmā |

avyaye nañkunipātānām

ayajño vā eṣaḥ | parigaṇanaṃ kiṃ snātvā kālakaḥ | muhūrttaṃ sukhaṃ | bhojyoṣṇaṃ

varṇo varṇeṣvanete |

varṇavāci (exp. 95, ll. 6–10)


Colophon

Microfilm Details

Reel No. A 1105/7

Date of Filming 10-06-1986

Exposures 96

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 25-08-2011

Bibliography