A 1106-1 Tattvabodhinī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1106/1
Title: Tattvabodhinī
Dimensions: 25.5 x 9.4 cm x 191 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 6/731
Remarks:


Reel No. A 1106/1

Inventory No. 107832

Title Tattvabodhinῑ

Remarks a commentary on Bhaṭṭoji Dīkṣita's Siddhāntakaumudī

Author Jñānendra Sarasvatī

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State incomplete

Size 25.5 x 9.4 cm

Binding Hole(s)

Folios 191

Lines per Folio 9–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation tattva. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/731

Manuscript Features

The available fols. are: 1–16, 89–166, 168, 171, 208–251, 253–263 and 288–327.

Fols. 1–16 and fols. 304–227 are microfilmed three times. Microfilms of fols. 304–327 come twice after fol. 16 and come once in its proper place.

The MS contains the text from the beginning of the Tattvabodhinī to the paribhāṣā chapter in fols. 1–16. In fols. 89–166, 168, 171, 208–251, 253–263 and 288–327 the text is from the second pāda of the uṇādi chapter and samāsa chapter.


Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || ||

natvā viśveśvaraṃ sāṃbaṃ kṛtvā ca guruvaṃdanaṃ

siddhāṃtakaumudīvyākhyā kriyate tattvabodhinī 1

vighnavighātāya kṛtaṃ maṃgalaṃ śiṣyaśikṣāyai nibadhnan cikīrṣitaṃ pratijānīte munitrayam ityādinā trayo ʼvayavā sya trayaṃ saṃkhyāyā avayave tayap dvitribhyāṃ tayasyety ayac maṃtāro vedaśāstrārthatattvāvagaṃtāro munayaḥ (fol. 1v1–3)


End

śobhanaṃ prātar asyeti |

adhikaraṇaśaktipradhānasya sāmānādhikaraṇyāsaṃbhavāt prātaḥśabdena prātastanaṃ karma lakṣyata ity āhuḥ | prātaḥkalpam ity atreva prataḥśabdo vṛttiviṣaye śaktimatpara iti na samānādhikaraṇyānupapattir ity anye | eṇīpadādiṣu nipātanāt padbhāvaḥ | nañ dussubhyāṃ | nanv atra hali grahaṇaṃ vyarthaṃ | halaśabdam ādāya | hala iti prayogasaṃbhavāt | na ca mahadhalaṃ halis tadrahito ʼhalis tatraivārthe ʼhala iti prayogārthaṃ tadgrahaṇam iti vācyaṃ | ahala ity atra mahadhalarahita itiyarthāpratīteḥ na caivam apy aṃtādāntārtham aca pratyayavidhānam āvaśyakam anyathā ʼhala ity atra pūrvapadaprakṛtisvaraḥ syā (fol. 317v4–9, exp. 266)


Colophon

Microfilm Details

Reel No. A 1106/1

Date of Filming 10-06-1986

Exposures 267

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 29-08-2011

Bibliography