A 1106-6 to A 1107-1 Siddhāntakaumudī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1106/6
Title: Siddhāntakaumudī
Dimensions: 25.1 x 11 cm x 284 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 6/1094
Remarks:


Reel No. A 1106/6_A 1107/1

Inventory No. 102298

Title Siddhāntakaumudῑ

Remarks

Author Bhaṭṭoji Dīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State incomplete

Size 25.1 x 11.0 cm

Binding Hole(s)

Folios 274

Lines per Folio 9–10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation si. kau.su./kau. u and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1094

Manuscript Features

The available fols. are: 1, 5–127, 129–166, 2–7, 9–13, 16–43, 49–53, 32–51, 53–59, 61–86, 88–101 and 1.

Foliation restarts in different chapters.

The MS contains the text from the beginning of the Siddhāntakaumudī to the lakārārthaprakriyā chapter. On the fol. 1r there is written:

vaiyākaraṇasiddhāntakaumudī

[u]pādhyāyopanāmakakusumākaraśarmaṇa idam pustakam

The last folio (exp. 83b of reel no. A 11.7-01) is a folio of Bhāvaprakāśa (a text of Ayurveda). In the folio there is written:

svasti śrīgaṇādhipataye namaḥ || ||

atha madhyamaḥ khaṇḍaḥ || tatrādau jvarādhikāram āha ||

yataḥ samastarogāṇāṃ jvaro rājeti viśrutaḥ ||

ato jvarādhikāro tra prathamaṃ likhyate mayā ||

tatra jvarasya prathamām utpattim āha suśrūtaḥ ||

dakṣāpamānasaṃkruddharudraniḥśvāsasaṃbhavaḥ || etc.

On the back side of the folio there is a table of contents and at the bottom of the folio is written:

bhāvaprakāśamadhyamakhaṇḍasya ārambhapatram idam



Excerpts

Beginning

śrīgurubhyo namaḥ || ||

munitrayaṃ namaskṛtya taduktīḥ paribhāvya ca ||

vaiyākaraṇasiddhāṃtakaumudīyaṃ viracyate || 1 ||

aiuṇ || ṛḷk || eoṅ || aiauc || hayavaraṭ || laṇ || ya(!)maṅaṇanam || jhabhañ || ghaḍhadhaṣ || jabagaḍadaś || khaphachaṭhathacaṭatav || kapay || śaṣasar || hal ||

iti māheśvarāṇi sūtrāṇy aṇādisaṃjñārthāni || eṣām aṃtyā itaḥ || laṇsūtre akāraś ca || hakārādiṣv akāra uccāraṇārthaḥ || (fol. 1v1–5)


End

samuccaye sa(!)mānyavacanasya ||

samuccaye loḍvidhau sāmānyārthasya dhātor anuprayogaḥ syāt | anuprayogād yathāyathaṃ laḍādayaḥ tibādayaś ca tataḥ saṃkhyākālayoḥ puruṣaviśeṣārthasya cābhivyaktiḥ |

kriyāsamabhihāre dve vācye ||

yāhi yāhīti yāti | punaḥ punar atiśayena vā yānāṃtyaṃ (!) tasyārthaḥ | ekakartṛkaṃ vartamānaṃ yānaṃ yātīty asya | itiśabdastv abhedānvaye tātparyaṃ grāhayati | evaṃ yāti | yātaḥ yāṃti | yāsi | yāthaḥ yathā yakṣe | yāta yāteti yūyaṃ yātha | yāhi yāhīty ayāsīt | yāsyati vā | adhīṣvādhīṣvety adhīte (fol. 101v6–9, exp. 83t of reel no. A 1107-01)


Colophon

Microfilm Details

Reel No. A 1106/6_A 1107-01

Date of Filming 10-06-1986

Exposures 243 + 85 = 328

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 02-09-2011

Bibliography