A 1107-4 Subodhinῑ

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1107/4
Title: Siddhāntakaumudī
Dimensions: 24.8 x 11 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: VS 1848
Acc No.: NAK 6/1249
Remarks:


Reel No. A 1107/4

Inventory No. 107666

Title Subodhinῑ

Remarks a commentary on Bhaṭṭoji Dīkṣita's Siddhāntakaumudī

Author Jayakṛṣṇa Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State incomplete

Size 24.8 x 11.0 cm

Binding Hole(s)

Folios 33

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation subo. vai. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying VS 1848

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1249

Manuscript Features

The available fols. are: 1–18 and 21–35.

The commentary Subodhinī contains only the vaidika and svara chapters of the Siddhāntakaumudī and the MS contains only the vaidika chapter.

Excerpts

Beginning

śrīgaṇapataye namaḥ

siṃdūreṇa virājitaṃ trinayanaṃ diksaṃkhyadorbhir yutaṃ

bhaktānugrahakārakaṃ mama dayāśliṣṭaṃ sadāna[n]danam

aṣṭāviṃśativarṇakaiś ca satataṃ yaṃ ciṃtayaṃte janās

taṃ devaṃ gaṇa(!) yaṃ smarāmi satataṃ caṃdrārddhacūḍaṃ vibhum 1

yas tarkādisamastataṃtrakamalannālam asāseṣv iva

pratyakṣapramitaḥ paraḥ kiraṇavān anvarthagovarddhanaḥ

†māghatyaṃḍitamaṃḍaḍalomdaṭaraṭad vvdīṃdra† vṛṃdāgraṇīḥ

śrīrāmāṃghriniṣevakaḥ samajani śrīmaunigovarddhanaḥ 2

raghunāthapadāraviṃdasevāvaśatas tasya babhūva naṃdanaḥ

raghunāthadatoghanānāmagamyo raghunāthāṃghriniṣevakaḥ sudhī | 3

babhūvus tasya catvāras tanayāḥ sunayā budhāḥ

mahādevābhidhaḥ śreṣṭho mahābhāṣyasubhāṣakaḥ 4

rāmakṛṣṇo dvitīyo sau rāmakṛṣṇāṃghrisevakaḥ

tṛtīyo jayakṛṣṇo smi śrīkṛṣṇāgrāptasambhavaḥ 5

śrīmatsiddhāṃtakaumudyāḥ svaravaidikakhaṃḍayo[r]

natvā munitrayaṃ hṛdyāṃ ṭīkāṃ kurve subodhinīm 6 (fol. 1v1–9)


End

ser hiḥ śṛśṛṇu pṛū(!) vṛśchaṃdasīti her dhir ādeśakaḥ karad ity ādinā visarjanīyasya satvaṃ amīṣu ṇa iti ikaḥ sunn īti(!) dīrghaḥ evam ṣuṇā ity atrāpi sarvan nodāharaṇe †assya deśo ṣaṃ na sarcha† (fol. 35r8–10)


Colophon

iti śrīmanmautikulatilakāyamānaśrīgov⟨i⟩[a]rddhanabhaṭṭātmajaraghunāthabhaṭṭāṅgajena [ja]yakṛṣṇena kṛtāyāṃ siddhā⌠ṃ⌡takaumudīvyākhyāyāṃ subodhinyā vaidikakhaṃḍe samāpti⌠ḥ⌡|| saṃvat 1848 vāgeśvarīya namaḥ ❖ || || || (fol. 35r10–v2)

Microfilm Details

Reel No. A 1107/4

Date of Filming 11-06-1986

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 08-09-2011

Bibliography