A 1107-9 Tattvabodhinī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1107/9
Title: Tat[t]vabodhinī
Dimensions: 26.2 x 11.8 cm x 12 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 6/1716
Remarks:


Reel No. A 1107/9

Inventory No. 107837

Title Tattvabodhinῑ

Remarks a commentary on Bhaṭṭoji Dīkṣita's Siddhāntakaumudī

Author Jñānendra Sarasvatī

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State incomplete, damaged

Size 26.2 x 11.8 cm

Binding Hole(s)

Folios 12

Lines per Folio 12–14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ta bo and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1716

Manuscript Features

The MS contains the text from the beginning of the Tattvabodhinī to the acaḥ parasmin pūrvavidhau sūtra's commentary of the acsandhi chapter.

In fol. 1r there is written: tatvabodhani (!) rājīvalocanasyeyam prārambha likhitaṃ || || namo bhagavate vāsudevāya || rāmacandrasahāya namo bhagavate vāsudevāya śivaḥ śivaḥ || || ||"

yāvad [bhā] bhāskarasya prabhavatu gagane yāvad ākāśagaṃgā

yavād (!) āgo (!) nagādyaṃ (!) gaganagaṇapatiṃ gopatir vā gaṇeśaḥ

yāvad brahmā pinākī haritanukamalā vedasiddhāntavāṇī

tāvat tvaṃ putrapautrasakalaguṇayutair bhuñjate rājalakṣmī 1


Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

natvā viśveśvaraṃ sā[m]baṃ kṛtvā ca guruvaṃdha(!)nam |

siddhāṃtakaumudīvyākhyā kriyate tattvabodha(!)nī

munitrayam ityādīnāṃ(!) trayo vāyavayasya (!) trayāṃ saṃkhyāvayavatve (!) taya pra°° dvitribhyāṃ tayasyeti ayac | (fol. 1v1–2)


End

pūrvasmād vidhiḥ pūrvavidhir iti paṃcamīsamāsapakṣa(!) tu prayojanaṃ | tanvati | tanvate | iha yaṇādeśasya sthānivadbhāven(!) neṭ | atra hi ta[n] nityaṃ aṃgaṃ nimittaṃ | tac ca sthānibhūtād ukārāt pūrvam iti | nanv idaṃ na prayojanaṃ bahiraṃgasya yaṇo siddhatvād iḍāgamasyātrāprasakteḥ | na ca nājānaṃtarya iti niṣedhaḥ yatrāṃtaraṃge bahiraṃge vācor āntaryam iti haradattādimate niṣedhaḥ | (fol. 12v13–15)


Colophon

Microfilm Details

Reel No. A 1107/9

Date of Filming 11-06-1986

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 13-09-2011

Bibliography