A 1108-5 Ṛgvedaprātiśākhyabhāṣya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1108/5
Title: Prātiśākhya
Dimensions: 24.7 x 8.2 cm x 240 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: VS 1539
Acc No.: NAK 6/1600
Remarks:


Reel No. A 1108/05

Inventory No. 99953

Title Ṛgvedaprātiśākhyabhāṣya

Remarks

Author Uvaṭa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State incomplete, damaged

Size 24.7 x 8.2 cm

Binding Hole(s) 1, circular, in the middle

Folios 240

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso

Scribe

Date of Copying VS 1539

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1600

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇeśāya || oṃ namaḥ śaunakāya ||

sūtrabhāṣyakṛtaḥ sarvān praṇamya śirasā śuciḥ |

śaunakaṃ ca viśeṣeṇa yenedaṃ pārṣadaṃ kṛtaṃ || 1 ||

tathā vṛttikṛtaḥ sarvān taṃ sūtraya śataṃ saṃ tathā |

teṣāṃ prasādād eteṣāṃ svaśaktyā vṛttim ārabhe || 2 ||

lekhyadoṣanivṛttyarthaṃ vistārārthaṃ kvacit kvacit |

jñānārthaṃ paṭhanārthaṃ ca yojyate samayā punaḥ || 3 ||

tasyāḥ samāpane śaktiṃ ta eva pradiśaṃtu me |

labdhvā kāmam ahaṃ tebhyaḥ premayaṃ (!) pāram īpsitaṃ || 4 ||

caṃpā - - - t pūrva[m] vatsānā[ṃ] kulam ṛddhimat |

yasmin dvija[va]rā jātā bahvṛcāḥ pāragottamāḥ || 5 ||

devamitra iti khyātas tasmiñ jāto mahāmatiḥ |

sa vai pārasa vai śreṣṭhaḥ sutas tasya mahātmanaḥ || 6 ||

nāmnā tu viṣṇumitraḥ sa kumāra iti śabdyate |

teneyaṃ yojitā vṛttiḥ saṃkṣiptā pārṣade sphuṭā || 7 ||

parigṛhṇaṃtu vipreṃdrāḥ suprasannā imām mama ||

ajñānād yad ayuktaṃ syāt tad ṛjūkṛtya gṛhyatāṃ || 8 ||

śāstrāvatāraṃ saṃbaṃdhaṃ - - -

hya bhavecchāstram iti śiṣyānuśāsanaṃ || 9 ||

tasmād ādau tāvac chāstrāvatāram ucyate |

śaunako gṛhapatir vai naimiṣīyeṣu śikṣite || 10 ||

dīkṣā subodhitaḥ prāha satre tad dvādaśāntike |

iti śāstrāvatāraṃ smaraṃti | (fols. 1v1–2r2)


End

traiṣṭubjāgatāni yo veda bhaktitaḥ saḥ svargalokaṃ jayati | ebhiś chaṃdobhiḥ atha a .. .. .. .. .. .. .. .. ti | ity āha bhagavān śaunakaḥ | ślokāḥ |

gāyatryādīni .. .. somena vyāhṛtaḥ purā

tāni sarvvām idaṃ - - - raṃ || 22 ||

svarga .. .. .. .. yuṣyaṃ yuṣyaṃ puṇyavṛddhikaraṃ śubhaṃ |

kīrttimṛgyaṃ yaśasyaṃ ca chaṃdasāṃ jñānam ucyate || 23 ||

chaṃdojñānaṃ nādyas tasmāt prayatnaṃ kuru mahā - - -

nā .. .. .. .. .. .. .. .. || .. || || 24 || 48 || 3 || 1 || 6 || || ❖ || || (fol. 240r1–5)


Colophon

iti pārṣadavyākhyāyām ānaṃdapuravāstavyavajraṭaputra.. uvaṭakṛtau prātiśākhyabhāṣye aṣṭādaśamaṃ paṭalaṃ samāptam iti || ❖ || saṃvat 1539 samaye śrāvaṇa sudi 12 śanivāsare | śrīkāśyāṃ viśveśvara rājadye (!) || || idaṃ pustaka liṣāpitaṃ caturvveda de[va]dattaputracaturvveda .. .. .. || || || || śubham astu || ❖ || ❖ || ❖ || || graṃtha saṃkhyā śata 45 te kī liṣa | ugī dāma 130/// 44/// 129 kṣayā kṣinnakṣaye likhāī || ❖ || (fol. 240r5–8)

Microfilm Details

Reel No. A 1108/5

Date of Filming 12-06-1986

Exposures 269

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 21-09-2011

Bibliography