A 111-2 Guṇakāraṇḍavyūha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 111/2
Title: Guṇakāraṇḍavyūha
Dimensions: 38 x 9.5 cm x 204 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/192
Remarks:


Reel No. A 111-2

Inventory No. 43146

Title Guṇakāraṇḍavyūha

Subject Bauddha Sūtra

Language Sanskrit

Reference

Manuscript Details

Script Newari

Material

State incomplete

Size 38.0 x 9.5 cm

Folios 203

Lines per Folio 5

Foliation figures in the middle of the right-hand margin on the verso

Illustrations one unclear picture on the middle of fol. 1r

Scribe

King

Place of Deposit NAK

Accession No. 5/192

Manuscript Features

There are two exposures of fols. 3v–4r, 27v–29r, 35v–36r and 81v–82r.

There are three exposures of fols. 72v–73r.

Fols. 142 and 170 are missing.

On fol. 205r there is a list of avadānas.

On fols. 1–12r some letters are written on the top of every line which seems to be a note made by a reader to read script.

Excerpts

Beginning

❖ oṃ namaḥ śrīratnatrayāya || sarvvabuddhabodhisatvebhyaḥ namaḥ ||

yaḥ śrīghano mahābuddhaḥ sarvvalokādhipo jinaḥ |

te nāthaṃ śaraṇaṃ gatvā vakṣye lokeśasatkathāṃ ||

yā śrībhagavatī devī saddharmām adhipeśvarī |

tasyā bhaktiprasādena vakṣyāmi bodhisādhanaṃ ||

yena saṃpālitaṃ sarvvaṃ traidhātukam idaṃ jagat |

tasya lokeśvarasyāhaṃ vande saddharmasādhanaṃ ||

tad yathābhūt mahāsatvo jinaśrīrāja ātmavit |

triratnaśaraṇaṃ gatvā gatirarhajjinātmajaḥ ||

ekasmiṃ samaye sorhaṃ bodhimaṇḍajināśrame |

bodhicaryyāvrataṃ dhṛtvā jagaddhite samāśrayet ||

tadā tatra mahābhijño jayaśrīr yatir ātmavit |

saddharmaṃ samupādiṣṭaṃ sabhāsana samāśrayet ||

taṃ dṛṣṭvā śrāvakāḥ sarvve bhikṣavo brahmacāriṇaḥ |

tat saddharmmāmṛtaṃ pātum upetya samupāśrayāt || (fol. 1v1–4)

End

kāle varṣantu meghāś ca bhūyāc chasyavatī mahī |

nirutpātaṃ mahotsāhaṃ subhikṣaṃ bhavatu dhruvaṃ ||

bahukṣīrapradā gāvo vṛkṣāḥ puṣpaphalānvitāḥ |

auṣadhyo rasavīryādyā bhūyā[t]sus tatra sarvvadā ||

bhavaṃtu prāṇīnaḥ sarvve ārogyacirajīvinaḥ |

sarvve dravyasamāpannāḥ śrīmanto bhadracāriṇaḥ ||

rājā bhavatu dharmiṣṭho mantriṇo nīticāriṇaḥ |

sarvve lokāḥ suvṛttisthā bhavantu dharmmasādhinaḥ ||

mā bhūt kaścid durācāraścauro duṣṭaś ca vaṃcakaḥ |

daridro durbhago dīno madamānā⟨r⟩bhiga[r]vitaḥ ||

sarve satvāḥ samācārāḥ pariśuddhatrimaṇḍalāḥ |

svasvakulavratāraktāḥ pracarantu jagaddhite ||

sarvve bhadrāśayāḥ santaḥ saṃbodhivratadhāriṇaḥ |

triratnabhajanaṃ kṛtvā sañcarantāṃ sadā śubhe ||

iti jayaśrīyākhyātaṃ śrutvā sarvvepi sādhikāḥ ||

evaṃ asti(!)ti vijñapya pratyanandan pramoditāḥ || || (fol. 104r3–v2)

Colophon

❖ iti śrījinaśrīrājaparipṛcchajayaśrīsaṃprabhāṣita śrīmadāryyāvalokiteśvaraguṇakāraṇḍavyūhasūtrarājaṃ samāptaṃ || || ye dharmmāhetuprabhavā hetu || || teṣān tathāgatāḥ | jye vadatteṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ || || || || (fol. 104v2–4)

Microfilm Details

Reel No. A 111/2

Exposures 214

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 04-03-2009

Bibliography