A 111-3 Guṇakāraṇḍavyūha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 111/3
Title: Guṇakāraṇḍavyūha
Dimensions: 30 x 13.5 cm x 329 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/1492
Remarks:


Reel No. A 111/3

Inventory No. 43141

Title Guṇakāraṇḍavyūha

Remarks

Author

Subject Bauddhadarśana

Language Newari

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 13.5 cm

Binding Hole(s)

Folios 329

Lines per Page 7

Foliation figures on the verso; in the middle left-hand margin upper abbreviation kāra and in the middle right-hand margin upper abbreviation vīha

Scribe

Date of Copying NS 1053

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1492

Manuscript Features

Excerpts

«Beginning»


oṁ namo ratnatrīyāya ||


oṁ namo sarvabuddhabodhisatvāya || ||


tvaṃ śrīno māhābuddho sarvalokādhipo jita, ṭaṃ nāthasaranaṃ gatvā madhyalokasasatkathā || ||


śrīlokyasvarayā gu mahimā bhīṃ nakavyākhyānayā nājinaṃ kanyatyenā chuyākāra sadhālasā


sarvajña juyāvijyānā co nahya śrībhagavān yākya sarva vanye gu ikṣāyānā śrībhagavāna dhapāhya


gathīṃ hyadhālasā, dako lokayā rājā juyā tathāgata dhāyakāsvabhāya mānajuyā vijyānā co nahya


vasyola Buddha yākya sarnavanā śrīlokyasvarayā guruthājinaṃ kanyatyenā || || (fol. 1v1–6)


«End»


avasya juyamānadhakārī nanīyānāma na bodhajuyā harṣamānayā rāpona thu gurava bodhī maṃdapa


māhāvihāra sajaya śrībhikṣunaṃ jīna śrīrājabodhīsatvayāta āgyādayakā vijyāta thvanaṃ hāpā


kurkutārāma māhāvihāra sa upaguptabhikṣunaṃ asvakarājā yāta āgyādayakā vijyāta, thvanaṃ hnā


pāruṃ vinīvanasa śrīsākyasiṃha bhagavānaṃ ānaṃdabhikṣu yāta āgyādayakā vijyāta || ||

(fol 328v5–7)


«Colophon»


īti śrījīnaśrīrājaparīpraśnajayaśrīsaṃbhāṣīta śrīmadārjyāvalokiteśvarasya gunakāraṃne


vihasutrarāja yakavīṃsatī dhyāya samāpta || 21 ||


ye dharmā hetuprabhavā hetus teṣāṃ tathāgata he vat


yeṣāṃ ca yo nīrodha yavaṃvādi māhāśravana || ||


yādṛṣa liṣitaṃ mātā tādṛsraṃ likhitaṃ mayā


yadi suddham asuddhaṃ vā svadhanīyaṃ mahachukai


kaskanena liṣitaṃ sāstra putravat pālitā mayā śubhaṃ bhadra bhavaṃtu jayatām || ||


subha samvat 1053 sāl phāguna kṛṣṇa 14 roja bṛhaspatīvāra thvaṣu nuthva postaka coyāgu siddha


jula thva postaka coyāgulīṃ jagat saṃsāra uddhāra juyamāla sakalayāṃ dharma cītra juyā


śrītrīratnayā sarnasavonā mokṣapadalāthamāla śubham || ||(fol. 328v7–329r5)


Microfilm Details

Reel No. A 111/3

Date of Filming not mentioned

Exposures 345

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 15-07-2014

Bibliography