A 111-5 Guhyasamādhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 111/5
Title: Guhyasamādhi
Dimensions: 36.5 x 9.5 cm x 146 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 967
Acc No.: NAK 3/283
Remarks:


Reel No. A 111-5

Inventory No.: 43046

Reel No.: A 111/5

Title Guhyasamāja

Remarks an alternative title is Tathāgataguhya

Subject Bauddha Tantra

Language Sanskrit

Reference

Manuscript Details

Script Newari

Material

State complete

Size 36.5 x 9.5 cm

Folios 145

Lines per Folio 5

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin on the verso

tathā is written on the upper left-hand margin

Illustrations one picture of Buddha on fol. 1v.

Scribe Tejadatta

Date of Copying SAM (NS) 967

King

Place of Deposit NAK

Accession No. 3/283

Manuscript Features

The MS contains the text from the beginning to 18th paṭala (vajrajñānādhiṣṭhāna).

Colophon is partially written in Newari language.

Folio number 11 and 12 are written on the same folio.

There are two exposures of fols. 23v–24r, 34v–35r, 43v–44r, 59v–60r, 79v–80r and 82v–83r.

There are three exposures of fols. 69v–70r.

Excerpts

Beginning

❖ oṃ namo buddhāya namo dharmāya namaḥ saṃghāyaḥ || ※ oṃ namo ratnatrayāyaḥ(!) || ||

evaṃ mayā śrutam ekasmin samaye bhagavān sarvaṃ tathāga※takāyavākcittahṛdayavajrāyoṣidbhageṣu vijahāre(!) || anabhilāpyo※ nabhilāpye buddhakṣatrasumeruparamāṇurajaḥsamai(!) bodhisatvamahāsatva(!)※ tadyathā || samayavajreṇa ca nāma bodhisatvena mahāsatvena || kāyavajreṇa ca nā※mabodhisatvena mahāsatvena || vāgvajreṇa ca nāma boddhisatvena mahāsatvena cita(!)vajreṇa ca nāma bodhisatvena mahāsatvena || samādhivajreṇa ca nāma bodhisatvena mahāsatvena || pṛthivivajreṇa ca nāma bodhisavena mahāsatvena || vāyuvajreṇa ca nāma bodhisatvena mahāsatvena | ākāśavajreṇa ca nāma bodhisatvena mahāsatvena | rūpavajreṇa ca nāma bodhisatvena mahāsatvena | śabdavajreṇa ca nāma bodhisatvena mahāsatvena | gandhavajreṇa ca nāma bodhisatvena mahāsatvena | rasavajreṇa ca nāma bodhisatvena mahāsatvena | praṣṭhavyavajreṇa ca nāma bodhisatvena mahāsatvena | dharmmadhātusvebhāvajreṇa ca nāma bodhisatvena mahāsatvena || evaṃ pramukhair anabhilāpyai nabhilāpyai buddhakṣatrasumeruparamāṇurajāḥ samai bodhisatvai(!) mahāsatvair ākāsadhātusamādhyataiś ca sarvatathāgataiḥ | (fols. 1v1–2v3)

End

nānā vicitrarativihvalabhāvabhūtāṃ

tāṃ vā vicitrasadṛśāṃ vipulān namāmaḥ |

saṃgrāhaṇaṃ rati tathākṛti niścaraṃ ca hetu |

phalaprakṛti cittagatān dharmmā tatra madoṣarāga tathāvaraṇaś ca vajrān tām bodhicittaṃ sadṛśām vipulān namāmaḥ ||

dhyāyanti ye imu viśuddham anādibhāvaṃ

prajñāupāyajanitavigatopamaś ca ||

guhyābhiṣekavratasamvarayoganityan

tāṃ bodhivajra iva lakṣa sadā namo namaḥ |

ye bhāvayanti imu(!) uttama siddhyupāyaṃ

[yaṃ] vā vidhānamupasādhanasādhanena

mahāsādhanena matiniścalasādhakendrāḥ |

tāṃ bodhivajra iva la⟨ṃ⟩kṣa sadā namo namaḥ ||

ye sāntikṛtasanvyacantuṣkavajrair

antarhitā divi vidhānihā hīnaḥ siddhāḥ |

avinaṣṭamārga imucuddhagurupasādaiḥ

⟨s⟩tāṃ bodhirajañ imalakṣa sadā namo namaḥ |

śṛṇvanti ye imu samāja guruguhyan

taṃ bādhyā karanti ca paṭhanti cintayanti

pūjāṃ karoti likhanti ca lekhayanti

tāṃ bodhivajraiva lakṣa sadā namo namaḥ ||

sādhyā ca ye imu abhiyuktasādhakendrāḥ |

śāntyādikarmaprasareṇa ca kalpitena

yantreṇa maṃtravihitena tathā mudritena

tāṃ bodhivajra iva lakṣa sadā namo namaḥ ||

ye daṃśayanti spṛśanti ca saṃsmaranti

śṛṇvanti sādhakavibhoḥ khalu nāmamātraṃ

śraddhā karanti ca vasanti ca ekadeśe

tāṃ bodhivajra iva lakṣa sadā namo namaḥ |

ebhi stotrapadaiḥ śāntais tanuyān sarvvanāyakān |

anumodayanti te nāthā bodhisatvā mahāḥ mahāḥ

subhāṣitam idan tatraṃ sarvva tatrādhipasya ca |

sarvvatathāgataṃ guhyaṃ samājaṃ guhyasambhavam iti || ||

idam uktvā te sarvvatathāgatās te ca bodhisatvā mahāsatvāḥ svakāyavākcitte vajreṣu viharantaṃ kāyacākcitte vajrasya kāyavākcittaṃ svakāyavākcittenaivālam vā ⟨n⟩ tuṣṇīm abhūvann iti || (fols. 144v3–146r2)

Colophon

iti śrī sarvva tathāgatakāyavākcittarahasyāṅguhyaśrīsamāje sarvvaguhyanirdeśaḥ || ❁ || vajrajñānādhiṣṭhāno nāmāṣṭādaśaḥ paṭalaḥ samāptaḥ || ||

ye dharmmāhetu prabhāvā he⟨n⟩tu teṣān tathāgato hyavadatteṣāṃ ca yo nirodha evaṃ vādi || ❁ || mahāśramaṇaḥ || ❁ || śubham astu sarvvadāt || ❁ ||

śreyo stu samvat 967 adya vaiśāṣamāse śuklapakṣe tṛtīyāyāṃ mahāpuṇyatithau rohiṇīnakṣatre śau(!)bhana yoge yathākarṇṇam udgate ādityavāsare meṣarāsigate savitare vṛṣarāsigate candramasi || etat dine likhāpitaṃ śubhaṃ || dānapati śrīlalitāpuramahānagarayā ekuṣe vakaṃ vahālayā kāyaṣṭa jyeṣṭa naravīrasiṃhabhāryyā tejalakṣmījyeṣṭaputra mānavīrasiṃ dvitīyaputra kṛṣṇamānasiṃ tṛtīyaputrakṛṇamānasiṃ tṛtīyaputra kulamānasiṃ caturthaputra gajamānasiṃ thvati sakala parivārayā dharmacitta utpatti juyāo thva pustaka dayakā jula śubhaṃ || lekhaka śrī cakravāhālayā śrītejadattena coyā jula śubhaṃ || (fol. 146r2–v5)

Microfilm Details

Reel No. A 111/5

Exposures 157

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 11-03-2009

Bibliography