A 111-6 Guṇakāraṇḍavyūha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 111/6
Title: Guṇakāraṇḍavyūha
Dimensions: 32.5 x 8 cm x 88 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/7458
Remarks:


Reel No. A 111-6

Inventory No.: 43159

Reel No.: A 111/6–A 112/1

Title Guṇakāraṇḍavyūha

Subject Bauddha Sūtra

Language Sanskrit

Reference

Manuscript Details

Script Newari

Material

State incomplete

Size 32.5 x 8.0 cm

Folios 85

Lines per Folio 5

Foliation figures in the middle of the right-hand margin and letters in the middle of the left-hand margin on the verso

Illustrations pictures of Buddha on fol. 1v, 71v and 85r

Scribe

Date of Copying SAM (NS) 1004

King

Place of Deposit NAK

Accession No. 5/7458

Manuscript Features

Fols. 1– 67r are in reel no. A 111/6 and fols. 71v–88r are in reel no. 112/1.

Images of 67v–70r are missing.

Exposures of fols. 65v–67r are out of focus.

The MS contains many scribal errors.

Excerpts

Beginning

❖ oṃ namo lokanāthāya || bodhisattvāya mahāsatvāya mahākāruṇikāya ||

evam mayā śrutam ekasmin samaye bhagavān śrāvastyām viharati sma | jetavane anāthapiṇḍasyārāme mahatā bhikṣusaṃghena sārddham arddhatrayodaśabhir bhikṣuśataiḥ sambahulaiś ca bodhisatvair mmahāsatvaiḥ || tad yathā || vajrapāṇinā ca nāma bodhisatvena mahāsatvena | ākāśagarveṇa ca nāma bodhisatvena mahāsatvena | sūryyāgarbheṇa ca nāma bodhisatvena mahāsatvena | avikṣiptadhūreṇa ca nāma bodhisatvena mahāsatvena | ratnapāṇinā ca bodhisatvena mahāsatvena | samantabhadreṇa ca nāma bodhisatvena mahāsatvena | mahāsthānaprāptena ca nāma bodhisatvena mahāsatvena | (fol. 1v1–2r1)

End

ājñaptāni bhagavatā śikṣāpadāni dhārayitavyāni | pratimokṣasaṃvṛtā vinayābhimukhā bhavanti | dharmmābhimukhā bhavanti | anurakṣitā bhavatā śikṣā yadāni bhavanti | atha khalvāyuṣmānando bhagavataḥ pādau śirasābhivanditvā prakrāntaḥ atha te mahāśrāvakāḥ svasvakeṣu buddhakṣetreṣu prakrāntāḥ | te ca devanāgayakṣagandharvvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ prakrāntāḥ || || idam avocad bhagavānāttamanās te ca bodhisatvo mahāsatvāḥ sā ca sarvvāvatīparṣat sadevamānuṣāsuragaruḍagandharvvaś ca loko bhāṣitam abhyanandan iti || || ye dhammātyādi || ❖ || (fols. 87v2–88r1)

Colophon

samvat 1004 mti āṣāda vadi 2 salagaṃnābhā coyā śāke bhikṣucakrapati svaputra ratnavāhādurapramukhanaṃjalabhokṣisayā dharmma vi uparbbhijuyā othvakāla viha pustakadajinā viyā odaya kāo taya thva te yā dharmmaraṃja jamānayā janadhanasaṃtānavadayajayamāla śrī 3 āryyāvalokiteśvalasudis tilāyamā || || śubha || (fol. 88r2–5)

Microfilm Details

Reel No. A 111/6–A 112/1

Exposures 69 + 19 = 88

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 16-03-2009

Bibliography