A 1111-16 Durgāstava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1111/16
Title: Durgāstava
Dimensions: 19.6 x 8.8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1692
Remarks:


Reel No. A 1111-16

Inventory No. 93565

Title Durgāstava

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

'State complete

Size 19.6 x 8.8 cm

Binding Hole(s)

Illustrations

Folios 5

Lines per Folio 6

Foliation figures in lower right-hand margin under the word śrīrāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1692

Manuscript Features

On the cover-leaf is written:

nārāyeṇaṃ(!) nmaskṛtyaṃ(!) naraṃ caiva narotamam(!)

deviṃ sarasotivyāsaṃ tato jayam udirayet (!) || 1 ||

itīśrīmahābhārate durgāstavaṃ |



Excerpts

Beginning

śrīgaṇeśāya namaḥ || ❁ ||


pradyumna uvāca || ❁ ||


oṃ namaḥ kātyāyinyai guhasya jananyai namaḥ ||


namas trailokyamāyāyai kātyāyanyai namo namaḥ || 1 ||


namaḥ śatruvināśinyai namo gauryai girīśayai(!) ||


namasye śuṃbhamathanīṃ niśuṃbhahṛdidāraṇīṃ || 2 ||


kālarātriṃ namasyehaṃ kumārīṃ cāpi nityaśaḥ ||


kāṃtāravāsinīṃ devīṃ namasyāmi kṛtāñjaliḥ || 3 || (fol. 1v1–5)


End

vyadhimṛtyubhayaṃ caiva pūjitā śamayiṣyati


bhaviṣyasi mahābhāge varadā kāmarūpiṇī || 33 ||


mohayitvā ca taṃ kaṃsaṃ mekā (!) tvaṃ bhokṣyase jagat ||


aham apyātmano vṛttiṃ vidhāsye goṣu gopavat || 34 ||


samṛddhyartham ahaṃ caiva kariṣye kaṃsagopatāṃ ||


evaṃ tāṃ sa samādiśya gatoṃ(ta)rdhānam īśvaraḥ || 35 ||


sā cāpi taṃ namaskṛtya tathāstviti ca niścitā || ❁ || (fol. 4v4–5r3)


Colophon

iti śrīmahābḥārate ʼkhileṣu harivaṃśe durgāstavaḥ || || śrīrāmaḥ || (fol. 5r3)


Microfilm Details

Reel No. A 1111/16

Date of Filming 25-06-1986

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 10-01-2012

Bibliography