A 1111-2 Pūjāstotrasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1111/2
Title: [Pūjāstotrasaṅgraha]
Dimensions: 15.6 x 11.5 cm x 169 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/209
Remarks:


Reel No. A 1111-2 MTM

Inventory No. 100137–100153

Title Stotrasaṃgraha

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Statecomplete

Size 15.6 x 11.5 cm

Binding Hole(s)

Illustrations

Folios170

Lines per Folio 10

Foliation figures in the upper left hand margin on the verso; there is also separate foliation in each chapter with the figures in the middle right hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/209

Manuscript Features

  • There are two exposures of fols. 105r–110v, 115v–116r and 136v–137r.


  • The MTM bears the following texts:


śrīnādyāvatāre uttarakhaṇḍe śīghraphaladāyinī śrīsumukhīsahasranāmastotra


mahālakṣṃīvratadhāraṇavidhi


tilasaṃkrāntiyajñavidhi


deśabaliviyavidhi


antaryāgavidhi


agastyavratavidhi


keśavārccanavidhi


devīpurāṇokte śaratkālīnadurgāpūjāyāṃ saptamīpūjā


aṣṭamīdine kṛtyam


devīpurāṇoktaśaratkālīnadurggāpūjā


śrīmahākālasaṃhitāyāṃ guhyakālyā sahasranāmastostra


śrīvāsudevakṛtaṃ śrīrāma+++


śrīlīṃgapurāṇe śivapārvvatīsaṃvāde śrīmahādevaproktaṃ śrīrāmanāmasahasrakaṃ


śrīmahākālasaṃhitāyāṃ guhyakālyā sahasranāmastotra


anekārthadhvanimaṃjaryyāṃ tṛtīyaḥ ślokaṃ(!) padādhikāraḥ

Excerpts

Beginning

❖ oṁ namaḥ śrīsumukhyai ||


iśvara uvāca ||


śṛṇu devi pravakṣyāmi sāṃprataṃ tu tataḥ paraṃ ||

sahasranāmnā paramaṃ sumukhyāṃ siddhaye manuḥ || 1 ||


sahasranāmapāṭhī yaḥ sarvatra vijayo bhavet ||

parābhavo na cāsyāsti saṃbhāṣāṃ vāreṇe kvacit || 2 ||


tathā tuṣṭā bhaved devī sumukhī cāsya pāṭhataḥ ||

yathā bhavati deveśi sādhakaḥ śiva ye(!)va saḥ || 3 || (fol. 1r1–7)


End

kāṃtyanātapayoścchayā dayāhiṃsānukaṃpayoḥ ||

drumo vṛkṣeṣu ratneṣu dhruvau niścitaniścayau || 32 ||


saṃghāte puraṇe puraḥ sūryyaḥ narendrayoḥ ||

sukaraḥ komale kāvye surayo(!) yuddhasaṃghayoḥ || 33 ||


aṃtevāsigaṇānāṃ śabdakāryye tathā smṛtau ||


upanayane saubhāgyaṃ pathatāṃ śraddhāvatām aniśaṃ || 34 || || (fol. 169r4–10)


«Sub- Colophons»


iti śrīnādyāvatāre uttarakhaṇḍe śīghraphaladāyinī śrīsumukhīsahasranāmastotraṃ samāptaṃ (fol. 15a)


mahālakṣṃīvratadhāraṇavidhiḥ

iti tilasaṃkrāntiyajñavidhiḥ samāptaḥ (fol. 36)

thvate deśabaliviyavidhi (fol. 37b)

ity antaryāgavidhiḥ samāptaḥ (fol. 49a)

iti agastyavratavidhiḥ samāptaḥ (fol. 62b)

iti keśavārccanavidhiḥ (fol. 68a)

iti devīpurāṇokte śaratkālīnadurgāpūjāyāṃ saptamīpūjā (fol. 84b)

ity aṣṭamīdine kṛtyam (fol. 98b)

iti devīpurāṇoktaśaratkālīnadurggāpūjā samāptā (fol. 101a)

iti śrīmahākālasaṃhitāyāṃ guhyakālyā sahasranāmaṃ(!)stostraṃ samāptaṃ (fol. 121a)

iti śrīvāsudevakṛtaṃ śrīrāma+++(fol. 124a)

iti śrīlīṃgapurāṇe śivapārvvatīsaṃvāde śrīmahādevaproktaṃ śrīrāmanāmasahasrakaṃ sampūrṇaḥ samāptaḥ(!) (fol. 135a)

iti śrīmahākālasaṃhitāyāṃ guhyakālyā sahasranāmastotraṃ samāptaṃ || ❁ || (fol. 121r6–8)


Colophon

ity anekārthadhvanimaṃjaryyāṃ tṛtīyaḥ ślokaṃ(!) padādhikāraḥ samāptaḥ || śrīrāmaḥ ||(fol. 169r10–169v1)


Microfilm Details

Reel No. A 1111/02

Date of Filming 19-06-1986

Exposures 186

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 08-02-2012

Bibliography