A 1111-4(1) Bhajagovindastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1111/4
Title: Bhajagovindastotra
Dimensions: 19.6 x 7.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1920
Acc No.: NAK 6/1334
Remarks:

Inventory No. 91505

Reel No. A 1111/4

Title Bhajagovindastotra

Remarks a.k.a Carpaṭamañjarī

Author Śaṃkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Statecomplete

Size 19.6 x 7.3 cm

Binding Hole(s)

Illustrations

Folios 4

Lines per Folio 5

Foliation figures in both margins on the verso

Date of Copying SAM 1920

Place of Deposit NAK

Accession No. 6/1334

Manuscript Features

MS contains two texts of Bhajagovindastotra also known as Carpaṭamañjarī and īndrākṣīstotra.

Excerpts

Beginning

śrīgaṇeśāya namo || ||

bhaja govindaṃ bhaja govindaṃ ((govindaṃ)) bhaja mūḍhamate ||
prāpta(!) sannihite maraṇe na hi na hi rakṣati ḍu kṛñ karaṇe || 1 ||

bālas tāvat krīḍāsaktas taruṇas tāvat taruṇīrakta
vṛddhas tāvat cintāmagnaḥ parame brahmaṇi ko ʼpi na lagnaḥ || 2 ||

aṃgaṃ galitaṃ palitaṃ muṇḍaṃ daśanavihīnaṃ jātaṃ tuṃḍaṃ ||
vṛddho yāti gṛhītvā daṇḍaṃ tad api na muñcaty āśāiṇḍam || 3 || (fol. 1v1–4)

End

śivaduti ca kāli ca mṛtyuś ca parameśvarī ||
vārāhī nārasiṃha(!) ca bhīmā bhairavanādinī || 6 ||

śrutismṛtidhṛtir medhāvidyālakṣmī sarasvati ||
anantā vī(!)jayā pūrṇā mārā(‥) stokā parājitā || 7 || (!)

bhavānī pā(r)vatī durgā rudrāṇi caṇḍi kālikā || (!)
etair namapadai(r) devais stutā śakreṇa dhīmatā || 8 ||

śatam āvarttayed yas tu mucyate vyādhibaṃdhanāt ||
āvartena sahasrena(!) vāṃchitaṃ labhate phalaṃ || 9 ||

catusahasrāvartena bhuvanaṃ samāpnuyāt || (!)
asāpitam idaṃ stotram akīlitam idaṃ dhruvaṃ || 10 || (fol. 4r2–4v3)

Colophons

iti saka(!)rācayaviracitau bhajagovindastā(!)traṃ samāptaṃ || ❁ ||
iti samvat 1920 sāla vaisākha sudina 9 roja 2 (fol. 3r4–5)

iti indrākṣistotra(ṃ) samāptam ❖ (fol. 4v3)

Microfilm Details

Reel No. A 1111/4

Date of Filming 25-06-1986

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 04-01-2012