A 1111-5 Bhavānyaparādhakṣamāpanastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1111/5
Title: Bhavānyaparādhakṣamāpanastotra
Dimensions: 18.1 x 9 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1723
Acc No.: NAK 6/1130
Remarks:



Inventory No. 91659

Reel No. A 1111/5

Title Bhavānyaparādhakṣamāpanastotra

Remarks

Author Śaṃkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

'State complete

Size 18.1 x 9.0 cm

Binding Hole(s)

Illustrations

Folios 2

Lines per Folio 8

Foliation figures on the verso, in the left hand margin under the abbreviation bha a and in the right hand margin under the word rāṃaḥ

Scribe

Date of Copying ŚS 1723

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1130

Manuscript Features

On the front cover-leaf is written: bhavānyā aparādhakṣamāpanastotram

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


na maṃtraṃ no yaṃtraṃ tad api ca na jāne stutim aho

na cāhvānaṃ dhyānaṃ tad api ca na jāne śrutivaca ||

ja jāne mudrān te tad api ca na jāne valividhiṃ

parañ jāne mātas tvadanuśaraṇaṃ kaṣṭaharaṇam || 1 ||


na jāne sāhityaṃ na ca paramam ārañcanavidhiṃ

ja nāne ṣaṭśāstraṃ na ca gaṇitamārgādicaritam ||

kavitvaṃ no jāne vimalagadapadyos tu vilasat

paraṃ jāne mātas tvadanuśaraṇaṃ kaṣṭaharaṇam || 2 ||


vidher ajñānād vā draviṇaviraheṇālasatayā

vidheyāśakyatvāt tavacaraṇayor yā cyutir abhūt ||

tad etad kṣantavyaṃ janani sakaloddhāriṇi śive

kuputro jāyeta kvacid api kumātā na bhavati || 3 || (fol. 1v1–6)


«End»


citābhasmālepo garalaśam aśanaṃ dikpaṭadharo

jaṭādhārī kaṇṭhe bhujagapatihārī paśupati[ḥ] ||

kapālī bhūteśo bhajati jagadīśaikapadavīṃ

bhavānī tvatpāṇigrahaṇaparipāṭīphalam idaṃ || 8 ||


parityaktā devāḥ kati na tava sevāvasatayaḥ

paraṃ pañcāsīter adhikam upanīte [ʼ]pi vayasī ||

idānīm mayyaṃtas tava yadi mātaḥ sakaruṇaṃ

nirālaṃbo laṃbodarajanani kaṃ yāmi śaraṇam || 9 ||


nārādhitāsi vidhinā vividhopacāraiḥ

kiṃ lakṣase tava kṛte na mayā vacobhiḥ ||

śyāme rame tvam api kiṃkaramayyanāthe

dhatse kṛpām ucitam aṃba paraṃ vicārya || 10 || || (fol. 2r5–2v2)


«Colophon»


iti śrīśaṃkarācāryaviracitaṃ bhavānī a(!)parādhakṣamāpanastotraṃ samātam śubham || || svasti

śrīśāke 1723 sāla vaiśākha vadi 2 roja 6 śubham || śrīśivāyai namaḥ || || (fol. 2v2–3)

Microfilm Details

Reel No. A 1111/5

Date of Filming 25-06-1986

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 04-01-2012

Bibliography