A 1111 1 Vāṇῑvilāsastuti

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1111/1
Title: Vaidyakasaṅgraha
Dimensions: 18.5 x 8.4 cm x 4 folios
Material: paper?
Condition: complete partial damage
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/1678
Remarks:

Reel No. A 1111-1

Inventory No. 105430

Title Vāṇῑvilāsastuti

Remarks

Author Vāṇīvilāsa

Subject Stuti

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Statecomplete, restorable a few letters in the right-hand margin of the exposure are damaged.

Size 18.5 x 8.4 cm

Binding Hole(s)

Illustrations

Folios 6

Lines per Folio 9

Foliation figures in lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1678

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

ayi bhuvanatrayakāriṇi durgatitāriṇi candrasudhāriṇi vindhyavihāriṇi durge ||
nija(jana)secini saṃsṛtimocini sajjarocini dānavaśivini bhūdharakanye ||
maṇimayakuṇḍalabhāsitagaṇḍalaveʼsuramaṇḍalakhaṇḍitamuṇḍalasannijakaṇṭhe ||
jaya jaya he ṣurarañjini kaiṭabhabhañjini maṅgalapuñjini pannagamuñjanijāṅge || 1 ||

ayi śivasundari devi kṛśodari lokamimaṃdari dhartrihariḥ kṛpayā parayāte ||
vividhavapurddharike rucirādharike su++rikeśubhakandharike sunināde ||
nijakararuglavanirjjitapallava īśvaravallabha udripuma+++dhodyata bhalle ||
jayajaya || 2 || (fol. 1v1–2r1)

End

sulalitavāṇī praṇamitavāṇī vara++++guṇīcayayuta vāṇīvilāsasukavivinā ||
stutir iyam uktā pramuditabhaktā guṇacayayuktā kaviga++++bharaṇasusaktā ||
mṛdupadayuktā ʼdhamapadariktā bhavasindhuviraktādyabhilaṣitā sajjanapaṭhi++++
yatu bhaktiṃ vitaratu muktiṃ jagati ca bhuktiṃ tava caraṇe bho jagatītaraṇe || 14 ||

udyanmañjīramañju++nikarakṛtātīvakāmārivāmā
vyālolavyālamālolasitanuralallolalīlollasantī
+kollāsinībhir bhramaramarabharaibhīsamānaiḥ prasūnair
udyantībhir niṣevyās tavavarakṛtibhiḥ prīyatāṃ devade(va) || 15 || (fol. 4r3–4v2)

Colophon

iti śrīvāṇīvilāsakṛtā stutiḥ samāptā ||    || śubham astu ||    || (fol. 4v2)

Microfilm Details

Reel No. A 1111/01

Date of Filming 22-10-1971

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 02-01-2012