A 1113-15(6) Devīmāhātmya - Prathamacaritra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/15
Title: Devīmāhātmya
Dimensions: 23.1 x 12 cm x 56 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/360
Remarks:

Reel No. A 1113-15

MTM Inventory No. 94622

Title Devīmāhātmya or Durgāsaptaśatī

Remarks Prathamacaritra, sanyāsa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 23.2 x 12.3 cm

Binding Hole

Folios 6

Lines per Folio 9–10

Foliation

Place of Deposit NAK

Accession No. 6/360f

Manuscript Features

Excerpts

Beginning

oṃ asya śrī(6)saptaśatīstotramaṃtrasya prathamacaritrasya brahmā ṛṣir gāyatrī chaṃdo mahākālī devatā naṃdā śaktī raktadaṃti(7)kā bījaṃ agnis tatvaṃ (!) vedatrayodbhavāsarvābhīṣṭaphalasidhyarthaṃ (!) mahākālīprītyarthe prathamacaritrapāṭhe (8) vinīyogaḥ (!) ||

oṃ brahmaṛṣaye namaḥ

śirasi || oṃ gāyatricaṃdase (!) namo mukhe ||

oṃ mahākālīdevatā(9)yai namo hṛdaye ||

oṃ naṃdāśaktyai dakṣiṇastane ||

oṃ raktadaṃtikābījāya namo vāmastane ||
… (11r3) oṃ namaś caṇḍikāyai

(4) mārkaṇḍeya uvācaḥ || 1 ||

sāvarṇiḥ sūyatanayo (!) yo manuḥ kathyate ṣṭamaḥ
niśāmaya tadutpattiṃ vistarā(5)d gadato mama || 2 ||

mahāmāyānubhāvena yathā manvantarādhipaḥ ||
sa babhūva mahābhāgaḥ sāva(6)rṇis tanayo raveḥ || 3 || (fol. 10v5–11r6)

End

ṛṣir uvāca || 102 ||
(3) tathety uktā (!) bhagavatā śaṅkhacakragadābhṛtā ||
kṛtvā cakreṇa vai chinne jaghane śirasī tayoḥ (4) || 103 ||

evam eṣā samutpannā bra[[hma]]ṇā saṃstutā svayam ||
prabhāvam asyā devyās tu bhūyaḥ śṛṇu vadā(5)mi te || 104 ||    || (fol. 15v2–5)

Colophon

iti mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātme (!) madhūkaiṭabhava(6)dhaḥ (!) 1 prathamo dhyāyaḥ || devatāyai namaḥ || (fol. 15v5–6)

Microfilm Details

Reel No. A 1113/15f

Date of Filming 02-07-1986

Exposures 65

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exps. 13t–19t and two exposures of fols. 14v–15r

Catalogued by BK

Date 26-06-2006