A 1113-8(5) Mātṛkāstotra
Manuscript culture infobox
Filmed in: A 1113/8
Title: Mātṛkāstotra
Dimensions: 24.4 x 13.3 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1100
Remarks:
Reel No. A 1113/8e
MTM Inventory No. 103783
Title Mātṛkāstotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 24.4 x 13.3 cm
Binding Hole
Folios 12
Lines per Folio 11
Foliation
Place of Deposit NAK
Accession No. 6/1100e
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya na[ma]ḥ ||
karpūrakundadhavalaṃ vilasa (!) trinetraṃ
dannākṣasūtraśubhamodakaparśuhastaṃ ⟪||⟫
nāgānanaṃ saka⟪la⟫siddhikaraṃ gaṇeśaṃ
lambodaraṃ praṇatavighnaharaṃ namāmi || ⟪1⟫
haṃsānanāṃ kanakapaṅkajakeśarābhāṃ
ratnottamojvalitamaṇḍanamaṇḍitāṅgīm ||
brāhmīṃ samujvalakamaṇḍalum akṣasūtraṃ
saṃvibhratiṃ (!) suranutāṃ praṇamāmi nityaṃ || ⟪2⟫
candra⟪pra⟫bhāṃ trinayanāṃ viṛṣabhāsanasthāṃ
śūlāyudhā (!) viṣadharābharaṇā (!) prasannāṃ |
śītāṃśukhaṇḍaramaṇīyajaṭākalāpāṃ
māheśvarīṃ trijagato jananī (!) bhajāmi (fol. 12v2–6)
End
ītīdaṃ (!) mātṛkāstotraṃ pavitraṃ pāpanāśanaṃ |
yaḥ paṭheṃ (!) mānavo bhaktyā sarvasiddhi (!) sa vindati ||
āpada (!) sarvapāpāni rogaśokabhayāni ca ||
śatravo grahapīḍāñ ca vinaśyanti na saṃśayaḥ ||
vidyākāmo labhed vidyāṃ dhanakāmo labhed dhanaṃ |
jayaṃ ca jayakāmopi putrārthī labhate sutaṃ ||
ihaloke sukhī bhūtvā sarvaiśvaryyasamanvitaḥ ||
ante vimānam āruhya devīloke mahīyate || || (fol. 13r6–10)
Colophon
īti (!) śrīmātṛkāstotram || samāptam || sampūrṇam || śubham ||
devyaiḥ namaḥ || (fol. 13r10)
Microfilm Details
Reel No. A 1113/8e
Date of Filming 02-07-1986
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AD
Date 09-05-2005