A 1114-15 (Āryatārā...)Sragdharāstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/15
Title: (Āryatārā...)Sragdharāstotra
Dimensions: 23.5 x 12.3 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 6/927
Remarks:

Reel No. A 1114/15

Inventory No. 103037

Title Āryatārābhaṭṭārikā-sragdharāstotra and Bālārkastutiṭippaṇī

Remarks basic text with commentary

Author Sarvajñamitrapāda / Śīlākara

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 23.5 x 12.3 cm

Binding Hole

Folios 38

Lines per Folio 7–10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sra.ṭī. and in the lower right-hand margin under the word rāmaḥ

King Bhīmayaśodeva

Place of Deposit NAK

Accession No. 6/927

Manuscript Features

Excerpts

Beginning of the root text

...

śrīḥ ||    ||

bālārkkālokatāmrapravarasuraśiraś cārucūḍāmaṇiśrī-
saṃpatsaṃparkarāgānaticiraracitālaktakavyaktabhaktī ||
bhaktyā pādau tavārye karapuṭamukuṭāṭopabhugcottamāṅgas
tāriṇyā yac charaṇye navanutikusumasragbhir abhyarcayāmi || 1 || (fol. 3r4–7)

Beginning of the commentary

oṃ namas tārāyai ||    ||

natvāryatārāṃ jagadarthasārāṃ
dharmākarā(!)dhyeṣaṇayā samāsāt ||
bālārkamātrasya karomi ṭīkā (!)
sphuṭām ahaṃ śrījinarakṣitaḥ kṛtī || 1 ||

akāraṇadveṣahutāśanāṃtaṃ
sphuracchikhādagdhamukhena haṃta ||
khala tvayā satsukhadā mameyaṃ
ṭīkā na dūṣyā tvayi caiṣa meṃjaliḥ || 2 ||

tatra nuter utpādakāraṇam ādau prastūyate || iha kāśmīraviṣaye bodhisatvadeśīyo munīndra (!) pravacanāmṛtapārāvārīṇa (!) mahākaruṇāpraguṇīkṛtahṛdayo mahātmā sarvajñamitro nāma bhikṣur abhavat || (fol. 1v1–6)

...
bālārketyādi || āryye tāriṇi tava pādau bhaktyā abhyarcayāmīti saṃbaṃdhaḥ || ārāt pāpakebhyaḥ karmabhyo dūraṃgatetyāryyā | (fol. 3r1–2)

End of the root text

saṃstutya tvadguṇaughāvayavamaniyate yat tam āptaṃ mayā yat
puṇyaṃ puuṇyārhavāṃchāphalamadhuararasāsvādam āmuktibhojyam ||    ||
lokas tenāryyalokeśvaracaraṇatalasvastikasvasticihnām
ahnāyāyaṃ prayāyāt sugatasutamahīṃ tāṃ sukhāvaty upākhyāṃ 37

End of the commentary

saṃstutyetyādi ||

he bhadraghaṭopame tvadguṇo(!)ghāvayavaṃ | tava guṇaughānāṃ guṇasamudāyānām avayavam ekadeśaṃ stutya(!) saṃpūjya yatpuṇyaṃ mayāptam āsāditaṃ aniyate yattam aniyatā anirddhāritā iyattā parimāṇasaṃkhyā yasya tat
kiṃ bhūtaṃ puṇyāhavāṃchā (!) śreyobhilāṣaḥ saiva phalaṃ tasya madhurarasāsvādo yat tat || āryyalokeśvaracaraṇatale yaḥ svastikacihnaviśeṣaḥ sa eva svasti maṃgalaṃ cihnaṃ lāṃchana (!) yatra tat stutisaṃjānena sarvajñamitrapādasya puṇyena amī sarva eva lokāḥ sukhāvatīṃ lokadhātum āsādya suciraṃ tatparāyaṇā bhavaṃtvity abhiprāyaḥ ||
anyat spaṣṭaṃ || 37

vidhāya ṭīkāṃ yadalaṃbhiśaṃbhor
gīriśa saṃkāśam asīmaśobhaṃ ||
śubhaṃ mayā tena jagatsamastaṃ
sukhāvatīṃ yāṃtu sukhena cāṃte || 1 ||

śrīmadbhīmayaśodevarājapeārthanayā mayā ||
kṛtā śīlākaeṇeyaṃ bālārkkastutuṭippaṇī || 2 || (fol. 38r1–38v1–3, 7–8)

Colophon of the root text

ity āryyatārābhaṭṭārikāyā (!) sragdharāstotraṃ samāptam ||
kṛtir iyaṃ sarvajñamitrapādānām iti || ❁ || (fol. 38v5–6)

Colophon of the commentary

iti śrīsragdharāṭīkā samāptā || ❁ ||
śubham astu sarvajagatām || (fol. 38v8)

Microfilm Details

Reel No. A 1114/15

Date of Filming 07-07-1986

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 17-09-2008