A 1114-21(3) Ātmabodha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/21
Title: Ātmabodha
Dimensions: 26.5 x 12.2 cm x 20 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1951
Acc No.: NAK 6/1115
Remarks:

Reel No. A 1114/21

Title Ātmabodha

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 26.5 x 12.2 cm

Folios 20

Lines per Folio 9

Scribe Daivajñarājagovinda

Date of Copying VS 1951

Place of Deposit NAK

Accession No. 6/1115

Manuscript Features

The MTM contains 20 texts, see here for the complete list.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

tapobhiḥ kṣīṇapāpānāṃ śāṃtānāṃ vītarāgiṇām ||
mumukṣūṇām apekṣyo ʼyam ātmabodho vidhīyate || 1 ||
bodho ʼnyasādhanebhyo hi sākṣān mokṣaikasādhanam ||
pākasya vanhivajjñānaṃ vinā mokṣo na sidhyati || 2 ||
avirodhitayā karmma nāvidyāṃ vinivarttayet ||
vidyā ʼvidyāṃ nihaṃty eva tejas timirasaṃghavat || 3 || (fol. 3r7–9)

End

sarvagaṃ saccid ātmānaṃ jñānacakṣur nirīkṣate ||
ajñānacakṣur nekṣa(!)ta bhāsvaṃtaṃ bhānum andhavat || 64 ||
śravaṇādibhir uddīpto jñānāgniparitāpitaḥ ||
jīvaḥ sarvamalān muktaḥ svarṇavad dyotate svayam || 65 ||
hṛdākāśo dito hy ātmā bodhabhānus tamopahṛt ||
sarvavyāpī sarvadhārī bhāti sarvaṃ prakāśate || 66 ||

digdeśakālād anapekṣya sarvagaṃ
dyotādihṛnnityasukhaṃ niraṃjanaṃ ||
yaḥ svātmatīrthaṃ bhajate niṣkriyaḥ<ref name="ftn1">Unmetrical Stanza</ref>
sa sarvavit sarvagato ʼmṛto bhavet || 67 || (fol. 6r1–5) <references/>

Colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṃkarācāryakṛta ātmabodhaḥ samāptaḥ ||     || (fol. 6r5)

Microfilm Details

Reel No. A 1114/21

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks text on the exp. 3–6

Catalogued by MS

Date 23-09-2008


<references/>