A 1115-1 Śuddhiviveka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/1
Title: Śuddhiviveka
Dimensions: 30.2 x 34 cm x 65 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 6/1290
Remarks:


Reel No. A 1115-1 Inventory No. 103399

Title Śuddhiviveka

Author Rudradhara

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 30.2 x 34.0 cm

Folios 65

Lines per Folio 10–12

Foliation figures in the lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/1290

Manuscript Features

Available folios 3–67

There are two exposures of fols. 39v–40r.

Excerpts

Beginning

kṛtasnānāṃ pāva(‥)didṛṣṭarthañ ca karma kārayet ||

†strīpatyotyajñau† ca māse [ʼ]tīte sarvakarmāṇi kārayet <ref name="ftn1">This stanza is unmetrical.</ref>||     ||

atha jananamaraṇāśaucayor nniyamāḥ || tatra jāvaliḥ ||

saṃdhyā paṃcamahāyajñān nai[[mi]]tyakaṃ smṛtikarmma ca || <ref name="ftn2">This pāda is unmetrical.</ref>

tanmadhye hāpayet teṣāṃ daśāhānte puna[ḥ] kriyā ||

nai[[mi]]tyakaṃ [[vā]] vaidhasnānatarppaṇādi tanmadhye tyajed ity arthaḥ ||     || manuḥ ||

ubhaya[tra] daśāhāni kulasyānna[ṃ] na bhujyate ||

dānaṃ pratigraho homaḥ svādhyāyaś ca nivarttate || (fol. 3r1–4)

End

jalādyanarhakathitaputrāṇāṃ lakṣaṇaṃ tathā ||

satapiṃdānām iha tato lakṣaṇaṃ parikīrttitaṃ ||

dehaśuddhikṣālanādiśuddhir atrānukīrttanaṃ ||

snānaśuddhis tejasādidravyaśuddhir anaṃtaraṃ ||

pakvānnaśuddhibhūśuddhiḥ śuddhir atrodakasya ca ||

tato rajasvalāśuddhiḥ⟨r⟩ uddiṭa(!) sparśanena sā ||

svabhāvaśuddhi ‥‥tathā kramenā(!)tra prakīrttitāḥ ||     || (fol. 67r3–7)

Colophon

iti śrīmahā[maho]pādhyāyaśrīlakṣmīdharātmajamahomahā<ref name="ftn3">For mahāmaho</ref>pādhyāyaśrīhaladharānuja-rudradharakṛtaḥ śuddhivivekaḥ samāptaḥ ||     ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśī(!) likhitaṃ mayā ||

yadi śuddham aśuddhaṃ vā kṣamyatāṃ parameśvarī(!) ||     ||

śrī || || || śrī || || rāmaḥ || || rāmaḥ || || rāmaḥ || || rāmaḥ || || rāmaḥ || (fol. 67v7–10)

Microfilm Details

Reel No. A 1115/1

Date of Filming 11-07-1986

Exposures 69

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-10-2008

Bibliography


<references/>