A 1116-47 Gajendramokṣaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1116/47
Title: Gajendramokṣaṇa
Dimensions: 23.7 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 6/2117
Remarks:


Reel No. A 1116-47 Inventory No. 93803

Title Gajendramokṣaṇa

Remarks ascribed to the Śrīmadbhāgavatamahāpurāṇa

Subject Purāṇa Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete; missing folio: 1

Size 23.7 x 10.5 cm

Folios 5

Lines per Folio 10–11

Foliation figures in the upper left-hand margin under the abbreviation gajeṃ. (in fols. 1 and 3), gamo. (in fols. 4–6) and in the lower right-hand margin under the word śrīkṛṣṇaḥ (in the fol. 1) and rāmaḥ (in fols. 3–6) on the verso

Place of Deposit NAK

Accession No. 6/2117

Manuscript Features

śrīgaṇeśo jayati

śrīgaṇeśo jaya(!)

Excerpts

Beginning

śrīkṛṣṇāya namaḥ ||

āsīd (gi)rivaro rājaṃs trikūṭa iti viśrutaḥ ||

kṣīrodenāvṛtaḥ śrīmān yojanāyutam ucchritaḥ || 1 ||

tāvatā vistṛtaḥ paryak stri(!)bhiḥ śṛṃgaiḥ payonidhiṃ ||

diśaḥ khaṃ rocayann āste raupyāyasahiraṇmayai(!) || 2 ||

anyaiś ca kakubhaḥ sarvā ratnadhātuvicitritaiḥ ||

nānādu(!)malatāgulmair nirghoṣair nir(jha)rāṃbhasāṃ || 3 ||

sa cāvanijyanāṃghri(!) samaṃtāt paya-u(!)rmibhiḥ ||

karoti śyāmalāṃ bhūmiṃ harinmarakatāśmabhiḥ || 4 ||

siddhacāraṇagaṃdharvavidyādharamahoragaiḥ ||

kinnarair apsarobhiś ca kri(!)ḍadbhir juṣṭakaṃdharaḥ || 5 ||

yatra saṃgītasannādai(!) nadadguham amarṣayā ||

ami(!) garjaṃti harayaḥ ślāghinaḥ paraśaṃkayā || 6 || (fol. 1v1–6)

End

matsyakūrmavarāhādyair avatārai(!) kṛtāni me ||

karmāṇy anaṃtapuṇyāni sūryaṃ somaṃ hutāśanaṃ || 21 ||

praṇavaṃ satyam avyaktaṃ goviprā(!) dharmam avyayaṃ ||

dākṣāyaṇī(!) dharmapatnīḥ soma(kaśya)payor api || 22 || ⟪‥‥⟫

gaṃgā(!) sarasvatīṃ naṃdā(!) kālidīṃ(!) sitavāraṇāṃ ||

dhruvaṃ brahmaṛṣiṃ(!) sapta puṇyaślokāṃś ca mānavāṃ || 23 ||

utthāya pararātrāṃte prayatāḥ susamāhitāḥ ||

smaraṃti mama rūpāṇi muhyaṃte(!) hy enaso ⟨naso⟩ khilāt || 24 ||

ye māṃ stuvaṃty anenāṃga pratibudhya niśāṃtyaye(!) ||

teṣāṃ prāṇātyaye cāhaṃ dadāmi vimalāṃ matiṃ || 25 ||

śrīśuka uvāca ||

i(ty ā)diśya (ṛ)ṣikeśa(!) pradhmāya jalajottamaṃ ||

harṣayan vibudhānīkam āruroha khagādhipaṃ || 63(!) || (fol. 6r8–6v4)

Colophon

iti śrībhāgavate mahāpurāṇe aṣṭamaskaṃde(!) manvaṃtarānucarite gajeṃdropākhyāne jajeṃdra(!)mokṣaṇaṃ nā(!) caturtho dhyāyaḥ ||      «The following text is written by at least two later hands:»||     ||     ||

śrī ga

śrīgaṇeśāya namaḥ ||

svasti śrī

śrīgaṇeśāya namaḥ (fol. 6v4–6)

Microfilm Details

Reel No. A 1116/47

Date of Filming 21-07-1986

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 10-09-2007

Bibliography