A 1117-14 Ādityādinavagrahastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1117/14
Title: Ādityāṣṭottaraśatanāmastotra
Dimensions: 24.1 x 10.4 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2156
Remarks:


Reel No. 1117/14

Inventory No. 119484

Title Ādityādinavagrahastotra

Remarks

Author attributed to vyāsa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.1 x 10.4 cm

Binding Hole(s)

Folios 3

Lines per Page 7

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/2156

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || ||

athādityādinavagrahāṇāṃ stotraṃ prārabhyate ||

oṁ ādityāya namaḥ || oṁ ghṛṇi[ḥ] sūryāditya[ḥ] śrīṁ || oṁ hrāṁ hrīṁ hrauṁ saḥ sūryāya svāhā || oṁ kṣaṁ piṁngale vairitrāriṇi prasīda 2 phaṭ svāhā japa 3 ||

navagrahāṇāṃ sarveṣāṃ sūryādīnāṃ pṛthak pṛthak ||

pīḍācaṇḍas sahā rājan jāyate satataṃ〈n〉 nṛṇām ||1||

pīḍānāśāya rājendra nāmāni śṛṇu bhāsvataḥ ||

sūryādīnāṃ ca sarveṣāṃ pīḍā naśyaṃti śṛṇvataḥ || 2 || (fol.1v1-6)


«End»

jaivātṛko ramābhrātā kṣīrodārṇavasaṃbhavaḥ ||

nakṣatranāyakaś śaṃbhu[ḥ] śiraścūḍāmaṇir vibhuḥ || 4 ||

tāpahartā nabho dīpo nāmāny etāni yaḥ paṭhet ||

praty ahaṃ bhaktisaṃyuktas tasya pīḍā vinaśyati || 5 ||

grahādīnāṃ ca sarveṣāṃ bhavec candrabalaṃ sadā || (fol. 3v3-6)


«Colophon»

iti skaṃdapurāṇe candramaso ʼṣṭāviṃśatināmāni sampūrṇam || || oṁ namo(!) śrīguruḥ (fol. 3v6-7)

Microfilm Details

Reel No. 1117/14

Date of Filming 22-07-1986

Exposures 6

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 18-01-2013

Bibliography