A 1117-20 Nārāyaṇakavaca

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1117/20
Title: Nārāyaṇakavaca
Dimensions: 19.2 x 9.6 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1866
Acc No.: NAK 6/2162
Remarks:

Reel No. A 1117/20

Inventory No. 98560

Title Nārāyaṇakavaca

Remarks extracted form the 6th chapter (ṣaṣṭhaskandha) of the Bhāgavatapurāṇa

Author attributed to Vyāsa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.2 x 9.6 cm

Binding Hole(s)

Folios 7

Lines per Page 6

Foliation figures on the verso; in the upper left-hand margin under the word nārāya also nārāyaṇa and in the lower right-hand margin under the word rāma

Scribe Vrajanātha

Date of Copying VS 1866?

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/2162

Manuscript Features

Excerpts

«Beginning»


śrīrāmajī(!)

yayā guptaḥ sahasrakṣo(!) savāhān ripusainikān |

krīḍa〈ṃ〉nn iva vinirjitya trilokyā bubhuje śriyaṃ || 1 ||

bhagavaṃs tan mayākhyāhi varma nā[rā]yaṇātmakaṃ ||

yathā [ʼ]tatāyinaḥ śatrūn yena gupto jayanmṛdhe ( fol.1v1-4)


«End»

śrī(śu)ka uvāca

ya idaṃ śṛṇuyāt kāte(!) yo (dhā)rayati cāvṛ(!)ta[ḥ]

taṃ namasyaṃti bhūtāni mucyate sarvato bhayāt

etāṃ bvidyām adhigato viśvarūpāc chatakratuḥ

trau(!)lokyat(!)akṣmi(!) bubhuje vinirjityamṛdhe ʼsurān || (fol.6v4-7r1)


«Colophon»

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskaṃdhe varmanārāyaṇe(!) nāmāṣṭamo [ ʼ]dhyāyaḥ || samāptaḥ idaṃ pustakaṃ vajranāthena likhitam ātmapaṭhanārtham iti asāḍha sudi 5 candravāra saṃvat 1866? (fol. 7r1-4)

Microfilm Details

Reel No. A 1117/20

Date of Filming 22-07-1986

Exposures 10

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 24-01-2013

Bibliography