A 1117-22 Nārāyaṇahṛdaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1117/22
Title: Nārāyaṇahṛdaya
Dimensions: 21.2 x 10.9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2164
Remarks:

Reel No. 1117/22

Inventory No. 98558

Title Nārāyaṇahṛdaya

Remarks extracted from the 6th chapter (skandhaḥ) of the Bhāgavatamahāpurāṇa

Author attributed to Vyāsa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.2 x10.9 cm

Binding Hole(s)

Folios 4

Lines per Page 9 -10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation nā. hṛ. and in the lower right-hand margin under the word śrī

Scribe

Date of Copying ŚS 1806

Place of Copying kāśī ( vārāṇasī )

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/2164

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ

śrīsītārāmacandrāya namaḥ

śrīmat(!)bhāgavatṣaṣṭhaskaṃdhāṃtargatanārāyaṇahṛdaya[ḥ] prāraṃbhaḥ

rājovaca

yayā guptaḥ sahaśrakṣaḥ savāhān ripusainikān

krīḍann iva vinirjitya trilokyā bubhuje śriyaṃ 1 (fol.11-3)


«End»

śrīśuka uvāca

ya idaṃ śru(!)ṇuyāt kāle yo dhārayati cādṛtaḥ

taṃ namasyaṃti bhūtāni mucyate sarvato bhayāt 41

etāṃ vidyām adhigato viśvarūpāc chatakratuḥ

trailokyalakṣmiṃ bubhuje vinirjitya mṛdhe ʼsurān 42 (fol.4v1-3)


«Colophon»

iti śṛmanmahābhāgavate ṣaṣṭaḥ skaṃdhe aṣṭamo ʼdhyāyaḥ śrīrāmakṛṣṇārpaṇam astu śrīgopālakṛṣṇāyārpaṇam asstu śrīrām(!) śake 1806 pauṣaśukla 2 śrīkāśīkṣatre śrīviśveśvaranagaryāṃ samāptim agamat rām (fol.4v3-5)

Microfilm Details

Reel No. A 1117/22

Date of Filming 22-07-1986

Exposures 7

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 24-01-2013

Bibliography