A 1117-49 Prabodhacandrodaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1117/49
Title: Prabodhacandrodaya
Dimensions: 28 x 17 cm x 63 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 6/2191
Remarks:


Reel No. A 1117/49

Inventory No. 99744

Title Prabhodhacandrodaya and Prabodhacandrodayaṭīkā

Remarks

Author

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28 .0 x 17.0 cm

Binding Hole(s)

Folios 65

Lines per Page 10-15

Foliation figures on the verso; in the upper left-hand margin under the abbreviation pra. caṃ. ṭī. and in the lower right-hand margin under the word "rāmaḥ"

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/2191

Manuscript Features

Excerpts

«Beginning of the root text»

prabhavati manasi viveko viduṣām api śāstrasaṃbhavas tāvat || nipataṃti †dṛiṣṭiviśiṣoṃ† yāvan neṃdīvarākṣīṇāṃ || api ca ramyaṃ harmyatalaṃ navāsunayanāguṃjaddvirephālatāḥ pronmīlannavamallikāḥ surabhayo vātaḥ sacaṃdraḥ kṣapāḥ (fol. 1v5-6)


«Beginning of the commentary»

prabhavatīti viduṣāṃ paṃḍitānāṃ śāstrasaṃbhavo vivekas tāvad eva tāvatparyaṃtaṃ prabhavati samupadyate | tāvat kathaṃ yāvatparyaṇtam iṃdīvarākṣīṇāṃ kamalalocanānāṃ †dṛṣṭiviśiṣāḥ† kaṭākṣarūpā vāṇā na pataṃti tāsāṃ kaṭākṣepair aṃdhībhūtam eva sacetana(!) bhavatī ti bhāvaḥ || (fol. 1v1-2)


«End of the rout text»

puruṣaḥ devyā viṣṇubhakteḥ prasādāt kim nāma duṣkaram iti pādayoḥ patati | viṣṇubhaktiḥ | puruṣam utthāpayati uttiṣṭavat sa kiṃ te bhūyaḥ priyam upakaromi | puruṣaḥ | ataḥ param api kiṃ priyam asti | yataḥ | praśāṃtārātir agamad vivekaḥ kṛtakṛtyatāṃ | nīrajaske sadānaṃde pade cāhaṃ niveśitaḥ || || (fol. 65v5-7)


«End of the comentry»

Nirajaske sadanaṃde iti pāthe nirgataṃ rajaḥ āvaraṇarūpaṃ yasmāt tasmin nirāvaraṇapade ityasya viśeṣaṇaṃ | nīra [ja]ska iti | sakalaśāstrarahastarahasyaṃ parbodhacaṃdrodayākhyā(!)nāṭākachalena āyāt tataḥ pradarśya chale pūrvapūrvapakṣāparapakṣau kṛtvā vedāṃtasiddhāṃtān api pradarśya vivekapuraḥsaraṃ kāmakrodhādipākhaṃḍāgamaparājayadvārā ca sarvān api dayāpātraṃ samyag abodhya viṣṇubhaktiṃ prārthayaṃtaḥ || || (fols 65v8-12)


«Colophon»

Microfilm Details

Reel No. A 1117/49

Date of Filming 23-07-1986

Exposures 70

Used Copy Kathmandu

Type of Film Digital copy

Remarks

Catalogued by KB

Date 30-01-2013

Bibliography