A 1118-21 Mādhavastavarāja

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1118/21
Title: Mādhavastavarāja
Dimensions: 21.7 x 10.2 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2222
Remarks:



Reel No. A 1118/21

Inventory No. 97199

Title Mādhavastavarāja

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.7 x 10.2 cm

Binding Hole(s)

Folios 7

Lines per Folio 8

Foliation figures on the verso, in the upper left-hend margin and in the lower right-hand margin

Scribe Gaṃgā?

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/ 2222

Manuscript Features

Excerpts

«Beginning»

śrīgurubhyo namaḥ

gālava uvāca

pādau prakṣālya cācaṃmya kṛtanyāsaḥ kṛtāsanaḥ

stotrakm etat paṭhen nityaṃ māghe māsi viśeṣitaḥ(!) 1

ādau natvā gurūn sarvān pascād vāme ca pārśvake

pāpaṃ ca puruṣaṃ ya(!) dhyāyet spṛaṣṭādakṣiṇahara(!) tataḥ 2 (fol. 1v1–4)


«End»

mādhabhastavarājaṃ tu yaḥ paṭhain niyataḥ śuciḥ

sa pumān triṣu lokeṣu sa eva syāj janārdanaḥ

paṭha⌠⌠ta⌡⌡stavarājasya na grahādivyathā bhavet

mādhavastavarājo ⌠ʼ⌡yaṃ pāpagulamadavānalaḥ(!)

dharmāaadimokṣapaṃ(!)ryantaṃ puruṣārthasya kāraṇāṃ

yaḥ pathet pupkauṇeṣu(!) stavarājaṃ mahāmanuṃ

kalpakoṭirsahasreṣu modatte(!) viṣṇumaṃdire ( fol.7r5–7v2)


«Colophon»

itī śrīvāyupurāṇe maghamāhāmtye(!) mādhavastavarājastotre paṃcaviṃśo ⌠ʼ⌡dhyāyaḥ śrīrāmajī ❁ gaṃgā līkhi (fol. 7v2–3)

Microfilm Details

Reel No. A 1118/21

Date of Filming 24-07-1986

Exposures 10

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 24-06-2013

Bibliography