A 1118-22 Mādhavastavarāja

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1118/22
Title: Mādhavastavarāja
Dimensions: 17.4 x 3.6 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2223
Remarks:



Reel No.A 1118/22

Inventory No. 97198

Title Mādhavastavarāja

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.4 x 3.6 cm

Binding Hole(s)

Folios 16

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/ 2223

Manuscript Features

Excerpts

«Beginning»

| śrīgaṇeśāya namaḥ ||

gālava uvāca ||

yaḥ snāti mādhavaprītyai prāgtar(!) māghe bahir jale ||

saṃpujya mālatīpuṣpair vihmulokam avā<<vā>>pnuyāt | || 1 ||

gitāpāṭhaṃ tu yaḥ kuryād bahir māghe jalāplutaḥ ||

tasya puṇyaphalaṃ vaktuṃ viṣṇunāpi na śakyate || 2 ||

bhibhūtiṃ viśvarūpaṃ ca yaś cādhyāmadvayaṃ(!) paṭhet ||

tasya puṇyayaṃ savistāraṃ vadato me niśāmaya || 3 || (fol. 1r1–1v1)


«End»

mādhavastavarājo ⌠ʼ⌡yaṃ pāpagulmadavānalaḥ

dharmādimokṣapaṃryataṃ(!) puruṣārthasya kāraṇaṃ || 100 ||

yaḥ paṭhet puṇyakāle tu stavarājaṃ mahāmanuṃ ||

kalpakoṭisahasreṣu modate viṣṇumaṃdire || 101 || (fol.16r5–16v3)


«Colophon»

iti śrīvāyupurāṇe māghamāhātmye mādhevastavarājaṃ nāma paṃcaviśo(!) ⌠ʼ⌡dhyāyaḥ || lekhakapāṭhakayoḥ śubhaṃ bhavatu || || (fol.16v3–5)

Microfilm Details

Reel No. A 1118/22

Date of Filming 24-7-1987

Exposures20

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 24-06-2013

Bibliography