A 1118-46 Bādarāyaṇīyātrā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1118/46
Title: [B]ādarāyaṇīyātrā
Dimensions: 22.5 x 9.1 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2248
Remarks:


Reel No. A 1118/46

Inventory No. 107174

Title Bādarāyaṇῑyātrā

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.5 x 9.1 cm

Binding Hole(s)

Folios 4

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation "vā.yā." and in the lower right-hand margin under the word "rāmaḥ"

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/2248

Manuscript Features

There is one leaf of unidentified Jyotiṣa text which begins as follows:

"atroktaśaninanirdeśa (sarveti)tpatas tatprakāraṇagurūktiyuktibhir vasiṣtasahitoditadigavalaṃvya tanyate" . |

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ

atha vādarāyaṇī yātrā likhyate

yal lagnaṃ yā⌠⌠trā⌡⌡samaye vartate tatra sthitagrahavaśāt tātkālikaśakunā likhṃte

rāhukṣmājadivākarenduravijaiḥ saṃprasthitā lagnagaḥ

kṣu⌠⌠c⌡⌡chastrānilataskarāgnijabhayaṃ rogaś(!) ca nānāvidhāḥ

jīvaḥ somasutas tathaiva bhṛgujo yātrodayastho nṛṇāṃ

sā yātrā dhanadhānyabhogasūkhadā puṇyai⌠⌠ḥ⌡⌡ kṛtair labhyate 1 (fol.1v1–4)


«End»

ravisutakujasūryā buddhināśaṃ narāṇāṃ

janayati kumudeśo vyādhipīḍāṃ kṣayaṃ ca

suragurubudhaśukrā dvādaśasthā narāṇāṃ

†nijayatama†samūhaṃ kurvate naṣṭavīryam 23

putrānvitā strīvidhavā nṛpaś ca

rikto ghaṭo vedaninādavī sā

kṛchreṇa kāryaṃ samupaiti siddhiṃ

varṣeṇa yātrā vinivartanaṃ syāt 24 (fol.4r1–4)


«Colophon»

iti vādarāyaṇīyatrāyātrā(!) saṃpūrṇā śubham bhavatu sajjanānāṃ ciram (fol. 4r4)

Microfilm Details

Reel No. A 1118/46

Date of Filming 25-07-1986

Exposures 7

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 11-07-2013

Bibliography