A 1118-5 Bhavānīsahasranāmastava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1118/5
Title: Bhavānīsahasranāmastava
Dimensions: 24.3 x 9 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2206
Remarks:


Reel No. A 1118/5

Inventory No. 91647

Title Bhavānῑsahasranāmastava

Remarks assigned to Rudrayāmala

Author

Subject Strotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 9.0 cm

Binding Hole(s)

Folios 16

Lines per Folio 5–6

Foliation figures in the upper left-hand margin under the abbreviation bha. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer NAK

Place of Deposit NAK

Accession No. 6/2206

Manuscript Features

Excerpts

«Beginning»

|| śrīgaṇeśāya namaḥ ||

kailāśaśikhare ramye devadevamaheśvaraṃ ||

dhyānoparatam āsīnaṃ prasannamukhapaṃkajaṃ || 1 ||

surāsuraśiroratnaraṃjitāṃghriyugaṃ pramuṃ(!)

praṇamya naṇdikodevo vadvā(!)jalir abhaṣata || 2 ||

naṃdikeśvara uvāca ||

deva⌠⌠deva⌡⌡ jagannatha saṃśayo sti mahān mama ||

rahasyaṃ kiṃcid ichāmi(!) praṣṭuṃ tvāṃ bhaktavatsala || 3 ||

devatāyās tvayā kasyā strotram etad divāniśaṃ

paṭhyate virataṃ nātha tvataḥ kim aparaḥ(!) paraṃ || 4 ||

iti pṛṣṭas tadā śaṃbhuṃr(!) na(!)dikena jagatguruḥ ||

provāca bhagavān īśo vikasanetrapaṃkajaṃ || 5 ||

iśvara(!) uvāca ||

sādhu sādhu gaṇaśreṣṭha pṛṣṭavān asi māṃ ca yat ||

skaṃdasyāpi hi yad gopyaṃ rahasyaṃ kathayāmi te || 6 || (fol. 1v1–2r2)


«End»

nātaḥ parataro mantro nātaḥ parataraḥ stavaḥ

nātaḥ paratarā vidyā tīrthaṃ nātaḥ parataram || 3 ||

te dhanyāḥ kṛtapuṇyās te ta eva bhuvi pūjitāḥ

ekabhāvaṃ sadā nityaṃ ye ʼrcayanti maheśvarīm 4

devatānāṃ devatāyāṃ brahmādyair yā ca pūjitā

bhūyāt sā varadā loke sādhūnāṃ viśvamaṅgalam || 5 || (fol. 16r5–16v2)


«Colophon»

iti śrīnandikeśvarasaṃvāde rudrayāmale bhavānīsahasranāmastavaḥ samāptaḥ || śubham astu || rāma || rāma || rāma || rāma || rāmama || rāma || rāma || rāma || rāma || rāma || rārāma || rāma marā rā || rāma rāma || rāma || rāma || rāma || rāma || rāma || rāma || rā rāma || śrībhavvanījiva suhāi || śrīgopālajīva sahāi || rāma || rāma || rāma || rāma || rāma || rāma || rāma || rāma || (fol. 16v2–5)

Microfilm Details

Reel No. A 1118/5

Date of Filming 27-04-1986

Exposures 22

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 10-06-2013

Bibliography