A 1118-7 Bhīṣmastavarāja

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1118/7
Title: Bhīṣmastavarāja
Dimensions: 19.3 x 12.7 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2208
Remarks:




Reel No. A 1118/7

Inventory No. 91765

Title Bhṣmastavarāja

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.3 x 12.7 cm

Binding Hole(s)

Folios 21

Lines per Folio 7

Foliation figures in the lower right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/2208

Manuscript Features

The following information is written on the front cover-leaf:

|| atha bhṣmastavarāja likhyate ||

Excerpts

«Beginning»


|| śrī ge(!)śāya namaḥ ||

jan(!)mejaya uvaca ||

śaratalpe śayānas tu bhāratānāṃ pitāmahaḥ ||

katham utsṛśṭvān behaṃ kaṃ ca yogam adhārayat || 1 ||

vaiśṃpāyana uvāca ||

śṛṇuṣvāvahito rājan sucir bhūtvā samāhitaḥ ||

bhīṣmasya kuruśārdūla dehotsargaṃ mahātmanaḥ ||2 ||

nivaṛttamātre tv ayane uttare vai divākare ||

samāveśa yadātmānam ātmany eva samāhitaḥ || 3 ||

śuklapakṣasya cāṣṭamyāṃ māghamāsasya pārthiva ||

prājāpase ca nakṣatre madhyaṃ prāpte divākare || 4 || (fol. 1v1–2r4)


«End»

te rayair nagarākāraiḥ prayātāḥ puruṣrṣbhāḥ||

nemighoṣeṇa mahatā kaṃpayaṃto vasuṃdharāṃ || 14 ||

tato giraḥ puruṣvarastavānvitā

dvijeritāḥ pathi sumanāḥ sa(!) śuśaruve ||

kṛtāṃjaṃliṃ praṇatam athāpraṃ janaṃ

sa keśihā muditamanābhyanaṃhata || 115 || ( fol. 21r4–21v2)


«Colophon»

iti śrīśāṃtiparvaṇi dānadharme bhṣmastavarājaḥ samāptaḥ || śrīkṛṣṇārpaṇam astu || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 21v2–5)

Microfilm Details

Reel No. A 1118/7

Date of Filming 24-07-1987

Exposures 24

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 12-06-2013

Bibliography