A 1118-8 Aparādhakṣamāpanabhuvaneśvarīstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1118/8
Title: Aparādhakṣamāpanabhuvaneśvarīstotra
Dimensions: 16.5 x 8.2 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2209
Remarks:



Reel No. A 1118/8

Inventory No. 90384

Title Aparādhakṣamāpanabhuvaneśvarῑstotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.5 x 8.2 cm

Binding Hole(s)

Folios 4

Lines per Folio 6

Foliation figures in the lower right-hand margin of the verso under the word rāma.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/2209

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||

na maṃtra(!) no yaṃtraṃ tad api ca na jāne stutim aho .

na cāhvānaṃ dyānaṃ te(!)d api ca na jāne śrutivacaṃ ||

najāne mudrās te ted(!) api ca na jāne valibidhiṃ .

paraṃ jāne mānas tvadanusa(!)raṇṃ kasta(!)haraṇṃ || 1 ||

na jāne sāhityaṃ na ca paramam āraṃjanavidhiṃ .

na jāne ṣṭśāstraṃ na ca gaṇitamārgādicaritam ||

kabitvaṃ no jāne vimalagadyapadyais tu vilasat ||

paraṃ jāne mātas tvadanuśaraṇaṃ kaṣṭaharaṇaṃ || 2 || (fol. 1v-2r3)


«End»

parityaktā devā tava janani sevā ca satayā(!)

paraṃ paṃcāśīter adhikam upanīte ʼpi vayasi ||

īdānīm apyayṃtas tava yadi na mātaḥ svakarunā

nirālaṃbo laṃbodarajanini(!) kaṃ yāmi sa(!)raṇaṃ || 9 ||

nārādhitāsi vidhinā vividhopacāraiḥ kiṃ lakṣase vata nate na mayā vacodhiḥ || (!)

śyāme rame tvam api kiṃkaram apy anāthaṃ

dhatse kṛpā(!) suciram aṃba paraṃ sadaivaḥ(!) || 10 || (fol. 4r 3–4v5)


«Colophon»

īty aparādhakṣamāpanaṃ bhuvaneśvarīstotraṃ śubham ||


Microfilm Details

Reel No. A 1118/8

Date of Filming 24-07-1986

Exposures 7

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 12-06-2013

Bibliography