A 112-10 Laṅkāvatāra(sūtra)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 112/10
Title: Laṅkāvatāra[sūtra]
Dimensions: 31 x 5.5 cm x 206 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/43
Remarks:


Reel No. A 112-10 Inventory No. 27268

Title Laṅkāvatārasūtra

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newāri

Material paper

State complete

Size 31.0 x 5.5 cm

Folios 206

Lines per Folio 5

Foliation figures in the middle right-hand margin and letters in the middle left-hand margin of the verso

Date of Copying NS 819

Place of Deposit NAK

Accession No. 5/43

Manuscript Features

In the NAK catalogue card the reel number of this entry is mentioned as A 1012/10. But the reel no. A 1012/8 does not exist in the Preliminary Title List.

There are two exposures of fols. 8v, 9v, 29v–30r, 53v–54r, 57v–58r, 123v–124r, 142v–143r, 159v–160r and 167v–169r

Fols. 9v, 9r, 30 and 31 are in reverse order.

Fols. 116–118 are misplaced. They appear between fols. 126–127. The order of folios is as follows 115, 119, 120, 121, 122, 123, 124, 125, 126, 116, 117, 118 and 127, etc.

Excerpts

Beginning

❖ oṁ namaḥ sarvvabuddhabodhisattvānāṃ || <ref name="ftn1">Usually, here should be dative case ending.</ref>

śāstrāpi yatra na guṇīguṇarāśitānye,

nānya ityeva dhṛto na ca tad dvayākhyas

tasya svabhāvaparikalpam alpamalāya netuṃ,

laṃkāvatāragahanasya hi kā stutiḥ syāt || <ref name="ftn2">Pāda b and c are unmetrical.</ref>

evam mayā śrutam ekasmin samaye bhagavāṃ laṃkāpū(!)risamudramalyagiriśikhare viharati sma || nānāratnagotrapū(!)ṣpapratimaṃdi(!)ta(!) mahātā bhikṣusaṃghena sārddha[ṃ] mahatā ca bodhisatvagaṇena nānābuddhakṣetrasannipatitair bodhisatvai[r] mahāsattvair anekasamādhivasitābalābhijñāvikrītri(!)tai[r] mahāmatibodhisattvapūrvvaṅgamaiḥ sarvvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalai[r] nānāsattvacittaru(!)panayavinayaveṣadhārī(!)bhiḥ paṃcadharmmasvabhāvavijñānanairātmyādvayagati[ṃ] gataiḥ || (1v1–2 and 3v2–5)

End

parāvṛtti[r] vikalpasya, cyutināsavivarjjitaṃ ||

sasaromamā(!)ṇi[pra]khyaṃ, muktānāṃ deśaye[n] nayaṃ ||

yathā hi granthairna <ref name="ftn3">For grantho granthena</ref> yuktyā yuktis ta[thā] yadi ||

ato yukti[r] bhaved yukti,n(!) anyathā tu na kalpayet ||

cakṣu[ḥ] karmma⟨ñ⟩ ca tṛṣṇā ca, avidyāyogisa(!)s tathā |

cakṣūrūpe⟨ṇa⟩ manaś cāpi, āvilasya manas tatheti || ❁ ||

idam avocad bhagavāṃ †nātta†manābodhisattvā sā ca sarvvāvatīparṣat sadaiva mānavāsuragaruḍagrandharvva(!)ś ca loko bhagavato bhāvitam abhyanaṃdann iti || ❁ || (fol. 205v1–3)

Colophon

āryyaśrīlaṃkāvatāraṃ nāma mahāyānasūtraṃ saṃ(!)gāthakaṃ dasamādhyāya[ḥ] samāpta⟨m⟩[ḥ] iti || ❁ ||     ||

svasti sa⟨ṃ⟩mvat 819 ākhāḍhakṛṣṇa 13 thva kuhnu ālaṃbhayāña coyā dānapatimakhanabāhālayā, vajrācārya parmmadhrabhābhṛ,vajrācāṛya dharmmadhrakāṃ ke … likhitayaṃ, ratnakṛtivihālayā, ⟪dha⟫ dharmadhātu⟪tu⟫sevita, sāṃtikra⟪sa⟩⟩vaṃ samāgavajrācāṛya dharmadhralena, tha(va)ta, vyākhyānayā yayā taco yā julo || … ||     ||     || śubha (fol. 205r3–206r3)

Microfilm Details

Reel No. A 112/10

Date of Filming none

Exposures 219

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 03-09-2008

Bibliography


<references/>