A 112-12 Viṃśatikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 112/12
Title: Viṃśatikā
Dimensions: 21 x 17 cm x 37 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 5/260
Remarks:


Reel No. A 112/12

Inventory No. 87104

Title Viṃśatikā and Triṃśikā kārikā

Remarks

Author Acārya Vasubandhu

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 17.0 cm

Binding Hole(s)

Folios 37

Lines per Page 19-21

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/260


Manuscript Features

Excerpts

«Beginning»


namaḥ sarvajñāya |


mūlaṃ-


vijñaptimātram evedam asadarthāvabhāṣanāt(!) |


yad vat tai(!) mirakasyāsat †keśoṇḍrakādidarśanam† || 1 ||


na deśakālaniyamaḥ santānā niyamo na ca |


na ca kṛtyakriyā yuktā vijñaptir yadi nārthataḥ || 2 ||


deśādiniyamaḥ siddhaḥ svapnavat pretavat punaḥ |


santānā niyamaḥ sarve pūyanadyādidarśane || 3 || (exp. 3L1-7)


«End»


acitto ʼnupalmbho ʼsau jñānaṃ lokottaraṃ ca tat ||


āśrayasya parāvṛtti[r] dvidhā dauṣthulya(!) †hānitaḥ† || 29 ||


sa evānāśravo dhātur acintyaḥ kuśalo dhruvaḥ ||


sukho vimuktikāmo ʼsau dharmākhyo ʼpi mahāmuneḥ || 30 || (exp. 43L11-14)


« Sub colophon»


iti viṃśikā vijñaptiprakaraṇaṃ samāptam | (exp. 13L3)


viṃśatikā vijñaptimātratāsiddhiḥ kṛtir iyam ācāryavasubandhoḥ |(exp.30r15-16)


«Colophon»


kṛtir ācāryavasubandhupādānāṃ triṃśikā kārikā samāpteti | ślokāṅkāḥ 30 | (exp. 43L15)


Microfilm Details

Reel No. A 112/12

Date of Filming not indicated

Exposures 45

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 23-05-2014

Bibliography