A 112-2 Guhyasamāja

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 112/2
Title: Guhyasamāja[tantra]
Dimensions: 25 x 8.5 cm x 121 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/917
Remarks:


Reel No. A 1012/2 (in catalogue list: A 112/2)

Inventory No. 43050

Title Guhyasamāja

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25.0 x 8.5 cm

Binding Hole(s)

Folios 121

Lines per Page 7

Foliation figures in the lower right-hand margin

Scribe

Date of Copying NS 977

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4-917

Manuscript Features

Excerpts

«Beginning»


❖ oṃ namaḥ śrīvajrasatvāya || ||

evaṃ mayā śrutam ekasmin samaye bhagavān sarvatathāgata

kāyavākaci(2)ttahṛdayavajāyoṣid bhageṣu vijahāra

anabhilāṣyeḥ sarvabuddhakṣetrasumeruparamāṇurajaḥ

sama(3)bodhisatvamahāsatvaiḥ ||

tad yathā ||

samayavajreṇa ca nāmabodhisatve mahāsatve ||

kāyavajreṇa ca bodhistvena ma(4)hāsatvena ||

vāgavajreṇa ca bodhisatvena mahāsatvena ||

cittavajreṇa ca bodhisatve mahāsatveṇa ||

samādhivajreṇa ca (5) bodhisatvena mahāsatvena ||

jayavajreṇa ca bodhisatvena mahāsatvena || (fol. 1v1-5)



«End»


idam uktā ste sarvatathāgatā ste ca (4) bodhisatvā mahāsatvā, svakāyavākacitteṣu viharata, kāyavākcittavajrasya kāya(5)vākacittaṃ

svakāyavākacitte nādhyālambya tūṣṇīm abhuvann iti || ||

sarvatathā(6)gata kāyavākacittarahasyāc chrīguhyasamāje sarve guhyanirdeśa vajrajñānādhiṣṭānādhi(1)ṣṭānonāma paṭalāṣṭādaśamaḥ samāpta

|| 18 || || (fol. 121r3-v1)


«Colophon»


ye dharmmā hetuprabhāvā he(2)tus teṣā tathāgato

hyavada teṣāṃ ca yo nirodha evaṃmvādi mahāśramarṇa ||

saṃvat 977 miti (3) || caitrakṛsanayā tri||yodasya śvamavāra śubham astu sarvvadā || || || || || || (fol.

121v1-3)


Microfilm Details

Reel No. A 1012/2

Date of Filming not

Exposures 125

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 09-06-2014

Bibliography