A 112-6 Guṇakāraṇḍavyūha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 112/6
Title: Guṇakāraṇḍavyūha
Dimensions: 33.5 x 7.5 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/178
Remarks:


Reel No. A 112-6 Inventory No. 43162

Title Guṇakāraṇḍavyūhasūtra

Subject Bauddha Sūtra

Manuscript Details

Script Newari

Material paper

State incomplete

Size 33.5 x 8.5 cm

Folios 42

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/178

Manuscript Features

Available folios 1–19, 30–52.

There are two exposures of fols. 19v, 30r and 50v–51r.

From fol. 30 onward, the foliation restarts from number 6 and runs up to the end even if the first foliations runs continuously in the text.

In the NAK catalogue card the reel number of this entry is mentioned as A 1012/6. But the reel no. A 1012/6 contains the different text the ' Mārkaṇḍeyapurāṇa'.

The real reel number of this entry is A 112/6. We could know it from the Accession Number.

Excerpts

Beginning

❖ oṁ namaḥ śrīratnatrayāya ||

sarvvabuddhabodhisatvebhyaḥ ||

yaḥ śrīghano mahābuddhaḥ sarvvalokādhipo jinaḥ |

taṃ nāthaṃ śaraṇaṃ gatvā vakṣye lokeśa satkathāṃ ||

yo śrībhagavatī dedī(!) sarvvadharmmādhipeśvarī |

tasyā bhaktiprasādena vakṣyāmi bodhisādhanaṃ ||

yena saṃpālitaṃ sarvvaṃ traidhātukam idaṃ jagat |

tasya lokeśvarasyāhaṃ vande sadddharmmasādhanaṃ ||

tad yathā||bhūn mahāsatvo jinarāja ātmavit | <ref name="ftn1">This pāda is unmetrical.</ref>

triratnaśaraṇaṃ gatvā yatir arha(!) jinātmajaḥ ||

ekasmin samaye so haṃ bodhimaṇḍe jināśrame | bodhicaryyāvrataṃ dhṛtvā jagaddhite samāśrayet ||

tadā tatra mahābhijña(!) jayaśrīr yatir ātmavit |

saddharmmasamutpāde ṣṭaṃ sabhāsane samāśrayet || (fol. 1v1–4)

End

dhṛtvā tad vratarājākhyaṃ saṃsārabhadrakāriṇaṃ |

śṛṇudhvaṃ cāpi kāraṇḍavyūhasūtraṃ subhāṣitaṃ ||

ye śrutvedaṃ mahāyānasūtrarājaṃ subhāṣitaṃ |

triratnaśaraṇaṃ gatvā caranti poṣadhaṃ vrataṃ ||

teṣāṃ sarvāṇi pāpāni paṃcānantaryyakāny api |

ni[ḥ]śeṣaṃ parinaṣṭāni bhaviṣyanti sadā bhave ||

ye ca śrutvānumodanti śraddhāsyanti pā(!)darāt |

gṛhiṣyanti likhiṣyanti svādhyāsyanti pramoditāḥ | <ref name="ftn2">This pāda dosen't follow the Paṇini's Grammer.</ref>(fol. 52v3–5)

Colophon

Microfilm Details

Reel No. A 112/6

Date of Filming none

Exposures 47

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 23-10-2008

Bibliography


<references/>