A 112-8 Laṅkāvatāra(sūtra)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 112/8
Title: Laṅkāvatāra[sūtra]
Dimensions: 42.5 x 11 cm x 218 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/277
Remarks:


Reel No. A 112-8 Inventory No. 27267

Title Laṅkāvatārasūtra

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 42.5 x 11.0 cm

Binding Hole two, one in the right-hand and one in the left-hand

Folios 218

Lines per Folio 6

Foliation figures in the middle right-hand margin and letters in the middle left-hand margin of the verso, while an abbreviation laṅkā. is written in the upper left-hand margin of the verso

Illustrations one in the middle of fol. 1v

Scribe Maṇidatta

Date of Copying NS 966

Accession No. 3/277

Manuscript Features

The scribe dose not differentiate the letter 'ra' and 'la' in the MS. He uses the letter 'la' for the letter 'ra'.

In the NAK catalogue card the reel number of this entry is mentioned as A 1012/8. But the reel no. A 1012/8 does not appear in the Preliminary Title List.

The real reel number of this entry is A 112/8. We could know it from the Accession Number.

Fols. 14v, 14r, 27v, 27r, 28v, 28r are in reverse order.

There are two exposures of fols. 27v, 28r, 40v–41r, 41v–43r, 99v–100r and 204v–205r.

Excerpts

Beginning

❖ oṁ namaḥ sarvabuddhabodhisatvāryyaśrāvakapratyekabuddhebhyaḥ ||

†nairātmāṃ† yatra dharmāṇāṃ dharmmarājena deśitaṃ ||

laṃkāvatālaṃ tat sūtram iha yatnena likhyate ||

evam mayā śrutam ekasmin samaye bhagavāṃ[l] laṅkāpuri samudramalayagiliśikhale viharati sma || nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṃghe(na) sārddham mahatā ca bodhisatvagaṇeca(!) nānābuddhakṣatrasannipatitaiḥ || bodhisatvair mmahāsatvair anekasamādhivaśitābalābhijñāvikri(!)ḍitair mmahāmatibodhisatvapūrvaṅgamai[ḥ] sarvvabuddhapāṇye(!)bhiṣekābhiṣiktaiḥ svaci⟨r⟩ttadṛśyagocalaparijñābhāvaiḥ kuśalair nānāci⟨r⟩ttacitrarūpaṇa(!)yavinayavegadhāribhiḥ || pañcadharmasvabhāvavijñānanairātmyādvayagabhi(!) gataiḥ || (fol. 1v1–2r1)

End

parāvṛ⟨r⟩tti[r] vikalpasya cyutināśavivarjjitaṃ ||

śaśaromamaṇiprakhya[ṃ] muktānāṃ deśayen naya[m] ||

yathā hi granthaṃ granthena yuktyā yuktis tathā yadi ||

ato yukti[r] bhaved yuktim anyadhā tu na kalpayet

cakṣu[ḥ] karmma ca tṛṣṇā ca avidyā†jotiśas† tathā

cakṣūrūpe [ma]naś cāpi āvilasya mana[s] tatheti || ❁ || (fol. 218r1–3)

Colophon

āryyasaddharmmalaṃkāvatāla(!) nāma mahāyānasūtrasagāthakaṃ samāptam iti || ❁ ||    ||

ye dharmā hetuprabhavā hetus teṣāṃ tathāgataḥ hy avadat

teṣāñ ca yo nirodha evam vādī mahāśramaṇa[ḥ] ||

śubham astu jagat || ❁ || śubham ||

śreyo stu samvat 966 miti caitrakṛṣṇayā, trayodasi, bṛhaspativāra, thva kuhnu thva puṣṭaka sidhayakā dina julo || śubhaṃ || dānapati śrīlalitāpūramahānagarayā, ekakṣe, vakaṃbāhālayā, kāyaṣṭha, jyeṣṭhanaravīrasiṃha, bhāryyātejalakṣmī, jyeṣṭhaputra, mānavīrasiṃ, dvitīyaputra; kṛṣṇamānasiṃ, tṛtīyaputra, kulamānasiṃ, caturthaputra, gajamānasiṃ, jyeṣṭhaputrī, devithakuṃ, dvitīyaputrī, bhavānidevi, tṛtīyaputrī, durgādevī, thuti sakalaparivārayāṃ, dharmacittautpatti juyā o, svapitā, dhanavīrasiṃha, svamātṛ, gaṃgālakṣmī, svargārohana juyā o, thva śrī3nokhaṇḍapuṣṭaka cocakaṃ dayakā julo || śubhaṃ || thvaguyā puṇyaṃ, dānapatiyā, dhana, jana, guṇa, jñāna, saptavṛhiṃ paripūrṇṇajuyamāla, sāstrasadjñānātako sophalpa juya māla || śubhaṃ || lekhaka elacukravāhālayā, śrīvajrācāryya, śrītejadattana coyā jula śubham ||     || thva pustaka sunānaṃ lobhayā yama dujula śubhaṃ || nidānayā yamāla || śubhaṃ (fol. 218r4–218v6)

Microfilm Details

Reel No. A 112/8

Date of Filming none

Exposures 226

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 24-10-2008

Bibliography