A 112-9 Laṅkāvatāra(sūtra)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 112/9
Title: Laṅkāvatāra[sūtra]
Dimensions: 46.5 x 16.5 cm x 135 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/81
Remarks:


Reel No. A 112-9 Inventory No. 27275

Title Laṅkāvatārasūtra

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 46.5 x 16.5 cm

Folios 135

Lines per Folio 7

Foliation figures in the middle right-hand margin and letters in the middle left-hand margin of the verso, while the abbreviation laṃkā. is written in the upper left-hand margin

Illustrations one in the middle of fol. 1v

Scribe Maṇidatta

Date of Copying NS 972

King Surendra Vikram Śāha

Accession No. 5/81

Manuscript Features

Fol. 76 and 103–108 are missing.

In the NAK catalogue card the reel number of this entry is mentioned as A 1012/9. But the reel no. A 1012/9 does not appear in the Preliminary Title List.

The real reel number of this entry is A 112/9. We could know it from the Accession Number.

Two blank folios appear between fols. 18–19 and 34–35

There are two exposures of fols. 51v–52r, 66v–67r, 124v–125r and 81v–82r

Excerpts

Beginning

oṁ namaḥ sarvajñāya ||

samāptā ca savikrāṃtavikramiparipṛcchā prajñāpāramitānirdeśaḥ sarvasatvasaṃtoṣaṇād bodhisatvapiṭakāt ||

nairātmyaṃ yatra dharmāṇāṃ dharmarājena deśitaṃ ||

laṃkāvatāraṃ tatsūtram iha yatnena likhyate ||

evam mayā śrutam ekasmin samaye bhagavān laṅkāpure samudramalayaśikhare viharati sma || nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṃghena sārddham mahatā ca bodhisatvagaṇena nānābuddhakṣatrasannipati[taiḥ] || bodhisatvair mahāsatvaiḥ || anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisatvapūrvaṃgamaiḥ sarvvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñāca(!)kuśalair nānāsatvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñāna-nairātmyādvayagatiṃ gataiḥ || (fol. 1v1–6)

End

parāvṛttir vikalpasya cyutināśavivarjjitaṃ ||

śaśaromamaṇiprakhyaṃ muktānāṃ deśayan nayaṃ ||

yathā hi granthaṃ granthena yuktyā yuktis tathā yadi ||

ato yuktir bhaved yuktim anyathā tu na kalpayet ||

cakṣuḥ karma ca tṛṣṇā ca avidyāyoniśas tathā ||

cakṣūrūpe manaś cāpi āvilasya manas tathā || ❁ || (fol. 134r2–3)

Colophon

ity āryyasaddharmalaṃkāvatāran(!) nāma mahāyānasūtraṃ sagāthakaṃ samāptam iti || ❁ ||

ye dharmā hetuprabhavā hetus teṣāṃ tathāgataḥ || hye avadat ||

teṣā||||ñ ca yo nirodha evam vādī mahāśramaṇaḥ || ❁ || śubha ||

svastiśrīgirirājacakracūḍāmaṇinaranārāyaṇetyādivividhavirūdāvalīvirājamāna-māno||||nnatamahi(!)maṇḍalanepāleśvaranarapatisahasrasaṃsevyamā-nacaraṇakamalavi†vidhyandanī†ramaṇīhemapadmarāgavajravaiduryya-mukāratna,samuhasamau(!)kṛtayakṣādhī(!)pavibhavavidyādharasaha-srāṅ(!)gi(!)yamānakīrttisarvāṅgasundaraśrīmahārājadhirājaśrī3(!)surendra-vikramasāhasamaraja(ḍa);mahāsamaravijayī(!)vī(!)jayarājye || ❁ || … bhāṣā, śubhaṃ samvat 972 miti māghamāse śuklapakṣe daśamyāṃ tithau ki(!)rttikāprarohinī(!)nakṣe(!)tre, śaniścaravāsare ||      || ya(!)taddine dānapatinepāladeśe kāntipuramahānagare, …

prajñāpāramitā namāmi satataṃ gandhādivyūhaṃ daśa-

bhūmīkaṃ ca samādhirājasahitaṃ laṃkāvatārābhidhaṃ

sa[d]dharmā†buluhaṃ† saguhyasamitisaudaryavistālikaṃ

śrīsauvarṇṇaprabhābhidhañ ca sī(!)rasī(!) dharmārthamuktipradāṃ || 1 ||

lihitaṃ lalitāpuramahānagare śṛīmānadevasaskāritacakramahāvihārāvasthitavajrā-cāryyaśrīmaṇidattan(!) saṃpūrṇṇaṃ likhitaṃ ||     || śubhaṃ || (fol. 134r4–135r3)

Microfilm Details

Reel No. A 112/9

Date of Filming none

Exposures 136

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 24-10-2008

Bibliography